पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः } रक्तमिश्रे तु मंडूक ... .... मंडले भवेत् । दूिरवणे स्वद्योतः कापोते गृहोलिका । गुलबर्णे तु पायाणं निस्वशोभे जलं भवेत् । वर्जयेद्धर्मसंयुक्तां विमलैरचित तथा । विमलं हेमकांस्यास्यं लैौहास्यञ्च त्रिधा स्मृतम् । परीक्ष्यैवं प्रकर्तव्यमेवमेव प्रमाणतः ।।' इि घाक्षाधिकारेः- ‘अथ वक्ष्ये विशेषेण शिलासंग्रहलक्षणम् । भूमिजा बरेिजा चैव गिरिजा च त्रिधा भवेत् । । ऊध्र्धभागं सुखं प्रेोक्त अन्बलैवापरं स्मृतम् । स्त्रीपुंनपुंसकमिति ज्ञातव्यं ततिधा भवेत् । मासादकुड्यमाकारगोपुराद्याद्विचार्थक् कृतम् (१) ! नपुंसकेन कर्तव्यमिति शास्त्रस्य निश्चयः । प्रभापीठादिकं देव्यः कुर्यात् लीशिलया तथा । वेिणुरूपाणि सर्वाणि कुर्यात्पुंशिलया सदा । अन्योन्यसंकरे चैव महान् दोो भवेद्बुधाः । तस्मात्सर्वप्रयत्नेन शास्रोक्त तल कारयेत् ; ।। इति खिलेः – 'अन ऊध्र्व प्रवक्ष्यामि शिलासंग्रहणे विधिम्' । इत्यारभ्य 'हेमकूटश्च निषधो हिमवान् नीलपर्वतः । मन्दरो मान्यांचैव त्रिकूटो मलयाचलः । गन्धमादनमेरुरूच दशैते पर्वनाः स्मृताः । तेषु प्रतिमा आद्याः प्रशस्ताः परिकीर्तिताः ।। सह्मविंध्यमहेन्द्राश्ध कैलाश्च तथैव च । किकिन्धश्च तथा पञ् प्रशाम्ना गिरयः स्मृताः ।। शेषाः शैला इति प्रोक्ताः प्रतिमास्तेषु कारयेत् ।