पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने परिषेकं ततः कृत्वा कलशान् पञ्च विन्यसेत् । मृदन्धाक्षतजप्याश्च त्वौषध्युदकं तथा । संस्थाप्याभ्थच्यै पद्याचैः तत्तद्देवान् समर्चयेत् । अभिषिच्य शिलां तत्र मुद्द करणान्विते । अतो देवादिमन्त्रण शिलां छित्वा विचक्षणः । अधोभागं भुखं तत्र शिर ऊध्र्व अकल्पयेत् ।। मुखं पृष्ठ तथा घा पाश्चैव शिरस्तथा । लाञ्छयित्वा विधान ततस्तक्षणमाचरेत् । बाला च युवती वृद्धा ज्ञातव्या लक्षणैस्तथा । निग्वा मृदुतला चैव बाला क्षीरस्वरा तथा सुस्वरा क्रान्तिसंयुक्ता युवती सा शिला स्मृतः । अग्धिा ईरारूझक्षा वृद्धा सा निस्वरा शिला । बाला क्षयप्रदा प्रोक्ता युवती सर्वसिद्धिदा । कार्थनाशकरी वृद्धा ग्राह्या ज्ञात्वा शिला तथा । असेिना तक्षण कृत्वा शिलादोषांस्तु लक्षयत् । शिलां प्रलिप्य क्षीरेण सर्पिषा सीसगैरकैः । एकरात्रोतिशिलां संप्रक्षाल्यांभस ततः । शिलभदोषं परीक्ष्यैव कर्तव्यं वििधचोदतम् । रेखाबिन्दुकलंकास्तु शिलादोषाः प्रकीर्तिताः । भडलातु भवेद्यत्र तत्र गर्भ विनिर्दिशेत् ॥ सिते तु मंडले सर्पः रक्त तु कृकलसिका । पीते तु मंडले गोधा मंजिष्ठ ददुरो भवेत् ॥ कपिले मूषिकः प्रोक्तोऽसिते वर्णे तु वृश्चिकः । श्वेतरक्तविमिश्रे तु वृश्चिकः श्वेतरक्तकः ।