पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

79 मरकतं प्रवालञ्च नीलचैते तु रङ्गजाः । माणिक्यं श्रप्रदं प्रोक्तं वालं वश्यकारकम् । आकर्षकन्तु वैदूर्य स्फाटिकं पुत्रवृद्धिदम् । विद्वेषां मरकतं स्तभ्ने घुष्धरागकम् ; नीलन्तु रमणैः ? कायें राजानां फलं भवेत् । एतेषां कौनुकं कुर्थादन्येषां न विधीयते । हैमं रौप्य तथा ताम्र कांस्य चैवारफूटकम् । आयसं सीसक व लषु चेति च धातुजम् । हेमन्तु श्रीमदं मोक्तं रौप्ये राज्यप्रदायकम् । ताम्रं पुत्रसमृद्धयर्थ कांस्यं विद्वेषकारकम् । प्रोच्चाटने चारकूटमायसं क्षयकारणम् । सीसं नीरोगकरणं त्रपुरायुर्विनाशनम् ।। एवन्तु धातुजस्योक्तं तो दारुमुच्यते । देवदारुः शमीवृक्षः पिप्पलं चन्दनं तथा । असनं खदिरचैव वकुलं शंकिका तथा । मायूरपद्मान्धूकाः कर्णिकारस्तथैव च । तिन्दुकाजनिकश्चैव क्षमौटुंबरं तथा । ... . श्रीवैखानसगृह्यसूत्रम् • • • • • • • • • • • • • • एते वज्र्याश्च चत्वारो द्विजातिक्रमयोगतः ॥ मृण्मय द्विविधं प्रोक्तं पकापकं तथैव च । पकं नाशाकरश्चैव अपकं सर्वसिद्धिदम् ॥ इति बेरलक्षणम् । तत्रैव शिलासङ्ग्रहणभकारः शिलां प्राप्य शुभस्थाने वास्तुहोमं समाचरेत् । वैणवं पौरुषं सूतं श्रीभूसूक्तं तथैव च । • • • • ६२५