पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्ड] अभ्यच्यं स्थपतेिं तत्र तस्मिन्नुपरि शाश्ववित् । स्थतिर्गुरुणा साथै कृत्वा तु प्रतिमां शुभाम् . शनैराक्षिप्य च मृदा संशोष्य बहेिरातपे । पद्वैबद्ध विधेना पुनरलिप्य शोष्य च । यजमानानुकूल पूर्ववद्धेोममाचरेत् । तथा लोहं समभ्यच् लेोहं पात्रेषु सन्न्यसेत् । जलतुल्यक्रमाद्राक्षावग्निा पाचयेत्सदा । युक्तया सेिक्तञ्च संसाव्य तस्मिन् गमै प्रतापयेत् । पुनस्सन्तप्तलोहेन अत्वस्वभिपूरयेत् । ततः प्रभाते कर्ता च शिल्पी च गुरुणा सह । शनैः मृद्वदनं कृत्वा दोषान् सम्यक् परीक्षयेत् । खंडादिस्फुटितैः देवैः दुष्ट सति पुनर्गुरुः । आलोच्य दोघमल्पञ्च दुर्ति लोहश्चरेत् । पूर्ववद्धेरमाहूय यथापूर्वं तथा चरेत्' । इति भानोपन्यासे यज्ञाधिकारे भृगुः – 'प्रबफलकां पश्चादुत्तवृक्षेण कारयेत् । संकल्प्य सुधिरं तद्वबिमानं तथा चरेत् । मध्यमध्य पुरोमध्ये पृष्ठमध्यञ्च पार्श्वयोः । श्रीवैखानसगृह्यसूत्रम् मध्य का बाबाझ्यश्च पाश्चभ्यः सूक्षाण्येकादश क्रमात् । मूर्धेि कंठास्योर्मध्ये वंशदंडस्य मध्यभे । गुदमध्येक्षयोर्मध्ये मध्यमध्यं विधीयते।.. मध्ये शिखामणेर्मौलेः मूझैि धूमध्यसंगमे । ६३५