पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुर्विवृद्धा हृत्वाऽष्टभं मुनिनेिशवसुप्रवेशै । शिष्टश्च योनिदिनवारदिन्व्य र्भ ध्वजहरिवृषभेभाः योनयस्ते शुभाः स्युः जन्नयुगलवेधत्वष्टनन्दाः शुभक्ष सितगुरुशशिबुधानां वामुख्यांशकारल्या द्वियव (?) शुभं स्यात् कर्तृजन्मदिसंख्या ? ॥ सूर्यारादिसंयुक्तं विशाखादि चतुश्चतुः । वियोगं मरणं नाशमभृतं योगमिष्यते । एवं हि शोभनार्थन्तु आयशान् सुयोजयेत् ॥ वसुभानुस्तदादायं नन्दनाडी व्ययं भवेत् । गणं नागञ्च वोनिस्यात् बटुभं ऋक्षमेव च । नन्द सप्त च वारः स्यात् वेदनन्दांशमंशकम् ध्वजो धूमोऽथ सिंहश्च श्वा वृषो गर्दो गजः । काकश्रेत्यष्ट योनिः स्यात् ध्कूजाद्याश्च शुभा मताः । तस्करो भुक्तिशक्ती च वित्तञ्चावनेिपालकः ! कीबो भीतिर्दरिद्रश्च प्रेष्य इत्यंशका नव । यन्मानैजतनक्षत्रं यक्षलं वृद्विदन्तु तत् । चतुर्भिः क्षपयेच्छेषं भांशकं तत्प्रकीर्तितम् । तत्फलं दशतैवृद्धि () बयस्ततु प्रकीर्तितम् । इति अयादिकञ्च ज्ञेयम् ।, ६२३