पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र ऋ उत्तमं नवत्तालेन सिद्धविद्याधरादयः । मनुष्या अष्टतालेन् प्रेसाद्य रससंख्यया । सप्ततालेन बेताला पञ्चतालेन कुब्जकाः । वामनाश्च चतुस्तालैः त्रितालेनैव किन्नकराः । यूश्मांडास्तु द्वैितालेन कबन्धात्रैककेन च । प्रत्येकमेवमेतेषां त्रिधा स्यादुत्तमक्रमः । सर्दिशतिशतांगुल्यं मध्यमञ्चेति कीर्यते । कलानेिकशतांगुल्यमधमं परिपठयते । थवेन च लेिनैव मित्तमेन्द्गृ हार्चने ।। गृहाचर्चानां प्रतिमानां तु नान्यथा । बिमानञ्च गर्भश्च द्वाराधिष्ठान्नृपादकम् । हस्तमानञ्च तालश्च यजमानोदयेन च । मूलबेरांगुलं माने मान् मात्रांगुलं तथा ।। मानन्तु रुद्रभेदं स्यात् तद्वेदं बहुधा भवेत् । यजमानसमोर्तुगं नेत्रान्तं चास्यसीमकम् । हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् । सप्तमानमिदं ज्ञेयं यजमानवशादिह । । यन्मूलबेरादुरुमानमात्रप्रमाणमुक्त प्रतिमादितुगम् । तत्संख्यया चायशुभादिगोगे विधेयमयैः प्रतिभाविधाने ।। तदुत्सेधे पंक्तिपंक्तया भजेत्पञ्चषडादिकम् । भागैकं वर्धयेद्यावत् शुभायादिकसंभवम् । तन्मानं देवमानं स्यात् पादादुष्णीषसीम्मकम् ।