पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् भूगुप्रोक्ते-यज्ञा- 'अत ऊध्वै प्रवक्ष्यामि अंगुलैर्मानलक्षणम् । धिकारे:- मानांगुलमथो मात्रदेहलव्धांगुलं विधा । परमाणुभिरष्टाभिः रथरेणुस्तथैव च । स्थरेष्वष्टगुणितं रोमाग्रञ्च तथैव च । रोमाष्टगुणितं लिल्या यूकं लेिस्याष्टकं तथा । यवं यूकाष्टगुणितमंगुलं स्याद्यबाष्टकम् ।। मानांगुलं स्यात् तत्पश्चात् पुरुषस्य समस्य तु । मध्यांगुल्या मध्यपर्वविपुलं दीर्वमेव वा । मात्रांगुलं तद्वेरस्य भागैजतन्तु ततु बा' ।। इत्यगुललक्षणम् 'मान माणमुन्मानं पांरमाणेोपमानकम् । लबमान तथा मान् लक्षयेत्संज्ञया तथा ।। मानं तत् प्रतिमायामं प्रमाणं तिर्यगीरितम् । धनं बहुलनीव्र स्यात् उन्भानेन च दृश्यते । यान्तरं खुपमानं हेि नीतेद्युपरमं तलम् । लंबभानश्च सूत्रस्य प्रतिमामेव कथ्यते '() ॥ इति षण्मानलक्षणम्, 'तालसंज्ञां क्रमाद्वक्ष्ये धर्माद्ये चांबरान्तकम् । उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरान् । श्रियं भूमिमुभां वाणीं ददातालेन मध्यमम् । इन्द्रार्कचन्द्ररुद्राद्या मुनयो वसवोऽश्विनौ ॥ वीशशैपि दुर्गाश्च ऋषयोऽथ गुहस्तथा । होनेन शुतालेन. काय अन्ये च पार्पदाः ।। 4 ६२१