पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्भुतिः - ट्यू 78 = =

द्वे द्वे चित्तादिनाराणां रिपूर्णेन्दुसंगमे । ५: - अन्यपान्यौ विमौ ज्ञेयौ फल्गुनश्च द्विभो मतः । शेष माला द्विा ज्ञेयाः कृत्तिकान्यिवस्थया ! ।। इतेि प्राग्यारण्याश्च जायन्ते पशवो यज्ञकारणात् ’ इति स्मृतेः 'रुद्रः शशूनामधिपतिः' इनि श्रुतेश्च पश्चादिश्छद्यर्थ आश्वयुज्य यक्ष्ये इति संकल्प्य गोमयेनालंकृत्य स्थंडिलं कृत्व औपासनाशावाधारं हुत्वा । अग्नेः प्राच्यां भवै देवमावाह्याभ्यध्यै तृणानि संभृत्थ गाः स्थापयति ।। ३ ।। प्राच्यां -स्थैडिले भयं देवमावाह्य । भवाय ! इति स्थाल्यां निर्वाप्य भ्रपणं कृत्वा अझै परिऐकं कुर्यात् ।। ४ ।। निर्वाप्य –“भवाय (देवाव) जुटं निर्वपमी'ति निर्वापः । 'भवाय-शर्वाय-ईशानाय - पशुपतये - उग्राय - रुद्राय भीमाय – महादेवाय स्वाहा । इति, ‘रुद्रमन्यं, व्यंबक 'मित्याज्य होमान्ते भेक्षणेन चरुमधदाय अभिार्यावदानं संगृह्य पूर्वक जुहुयात् ।। ५ ।। पुं