पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थं प्रश्नं अपरेणा िदेवीं श्रियं देवं श्रीपतिश्च प्राङ्मुखमभ्यच् हवि निवेदयति ।। ४ ।। अपरेणा–िअग्नेरपरस्याम् ! चकारात् भूढेवीं स्थण्डिले प्राङ्मुख मभ्यच् सकृसगौल्यादीनि िनवेदयति । अन्तहोमं हुत्वा चैश्याणि पकान्यन्नानि ब्राह्मणानन्नश्तेन भोजयित्वा सपिंडे र्युक्तो भुञ्जीत ॥ ५ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्थसूनुना वेदान्तचार्थेवर्येण श्रीनिवासारल्ययज्वना विरचिते श्रीवैखानससूत्रव्यास्थाने तात्पर्यचिन्तामणौ ऋतुर्थप्रश्ने अष्टमः खण्डः ।