पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माश्रिद्धेन अद्वारकत्रं } पितृदेवतम्यरूपिणः परमात्मनः

पुष्पोत्तरीशायैस्लैकुर्याiाम् ॥ २ ॥ चैज्यामित्यादि । शोधन्विा -गोमयादिभिः! वितानादिभिरलंकृत्य। अलंकुर्याताय्-अलंकृतौ भवतः । 'चैत्रकैरलंकारलंकृत्य' इति बोधायनः । भगवीद्विारा श्रीप्रजाधनधान्यादिसमृद्धधर्थे चैया यक्ष्ये! इति संकल्पः । आघारे कृते देवताभ्यः स्थाल्यां च श्रपयित्वा आज्येन ग्रीष्मो हेमन्तः-‘ऊर्ष मे पूर्यतां - ‘श्रिये जानः-वैष्णवञ्च हुत्वा साज्येन अरुणा 'मधुश्च स्वाहा, माधवश्च स्वाहा, शुक्रश्च स्वाहा, शुचिश्च स्वाहा, भश्व स्वाहा, नभस्यश्च स्वाहा, इषश्व स्वाहा, उजेश्च स्वाहा, ऋतुभ्यः स्वाहा, ऋतुदेवताभ्यः स्वाहा, ओषधीभ्यः स्वाहा, ओषधीशाय खाहा, श्रियै स्वाहा, श्रीपतये स्वाहा, विष्णवे खाहा ' इति जुहोति । ३ ।। आधारे कृते आधारान्ते । देवताभ्यः - भासदेवताभ्यः ऋतु देवताभ्यः ओषधीभ्यः ओषधीशाय श्रियैश्रीपतये, विष्णवे जुष्ट वैिपामीति स्थाल्यां चैत्रिकांतंडुलान् निर्वाप्य स्लीपाकवत् देवताभ्यः चरुं श्रपयित्वा उद्वास्य ‘ग्रीष्मो हेमन्तः-ऊर्ग से पूर्यताम्--श्रिये जातः-वैष्णवश्च हुत्वा मधुश्चेत्यादीन् साज्येन चक्ष्णा जुहुया ।