पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः } गोभिलः – गाग्र्यः-- वसिष्ठः – ६१३ 'अनुक्तकालेष्वपितु व्युत्क्रमेण मृतावपि । आमेन वाऽथ सपिंडां हेम्ना वाऽथ प्रकल्पयेत्' । इति 'परोक्षे सूक्ष्मतः पश्येत्स्वजन्मतिवारम् । अन्येषां नातिदोषस्यात् प्रत्यक्षमणे नृणाम्' । इति

  • चिता श्रविष्ट हस्ता च स्वाती श्रवणभश्चिभम् ।

मघा चेन्द्रश्च तिष्यश्च वृारुणं सोमदैवतम् । एकादशैते कथिताः प्रशस्ताः प्रेतकर्मणि । प्रेताधिपतिदेवत्वात् भणी कैश्चिदिष्यते । ज्येष्ठा च मंगलाभावात् संकटेषु तयोः क्रिया ॥ इति ‘आग्नेयमैत्रसार्याश्च त्रयं स्कां(न्दं च ?) मेिन्नभम् । ज्येष्ठा च भरणी चैव निन्दितास्तत्वदर्शिर्भि । एतत्सर्वमतिक्रान्ते तत्काले तु न दोषकृत् | नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । कुींत प्रेतकार्याणि कुलक्षयकराणि तु । वर्गोत्तमस्थिते चन्द्रे तथा बर्योत्तमोदये ॥ प्रेतकृत्या चिबज्र्याः स्युः नृणामन्विच्छतां युस्वम् । नक्षत्राण्युत्तमान्याहुरास्थितानि शुभैः । शुक्रवीक्षितराश्यादिकञ्च सर्व विगर्हितम् । सर्धदा शुक्रवारश्च गुरुवारश्च गर्हितः । चन्द्रचन्द्रजवारौ द्वौ वगै मध्यममीरितौ ! ॥ इनि प्रेतपूजा पितृपूजा भवेत् ।। १० ।। ननु-नित्ययोरष्टकामाश्रिाद्धयोः ईदृशाकाले कथमनुष्ठानिित शंकाया नैमितिक्रेन नित्यस्यापि सिद्धिरिति दर्शयति - प्रेतपूजेत्यादि.