पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समुच्चधे – 'उत्सन्नबान्धवं प्रेतं पिता भ्राता तथाऽग्रजः । जननी चापि संस्कुर्यान्महदेनेोऽन्यथा भवेत् ।। न मातृतो यैष्टयमति जन्मतो ज्यैष्टयमुच्यते । जन्मझैष्टचेन वा स्यान्न सुब्रह्मण्यासु च स्मृतः । यमयोश्चैव गर्मे तु जन्मतो ज्येष्ठता स्मृता ।। इति मरीचिः – 'गोलान्तरप्रविष्टानां दायमाशैौचमेव च । ज्ञात्त्विञ्च निवर्तन्ते तत्कुले सर्वमुच्यते ! । 'इति महागरुविषये- 'सूतकं द्वादशाहान्तं न कुर्याद्देवतार्चनम् । न कुर्यापितृकार्याणि दानं होमं जपं तथा । उत्पाद्य पुत्रं संस्कृत्य वेदमध्याप्य यः पिता । कुर्याद्वृतिश्च नष्ठऽसिन् द्वादशाहं महागुरौ ' ॥ स्रानचैव महादानं स्वाध्यायञ्चातिर्पणम् । प्रथमेऽब्दे न कर्तव्यं महागुरुनिपातने ।। प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । न दैवं नापि पित्र्यञ्च यावत्पूर्णो न वत्सरः' । इति विज्ञानेश्वरीये - 'भ्राता वा भ्रातृपुत्रो वा सपिंडः शिष्य एव च । सडिीकरणं कृत्वा कुर्यादभ्युदयं ततः । ॥ इतेि सर्वाभावे पिता वापि कुर्यादू आप्ताऽथवाऽग्रजः । गयायाश्च विशेषेण ज्यायानपि समाचरेत् । । इति 77 नासपिंडीकृते ते पितृकार्ये प्रवर्तते । सपिंडीकरणं कृया कुर्याच्छूद्धं शुभानि च ॥ सपिंडीकरणं यावत्तावत्सन्ध्यादि नेष्यते । तसोदरस्य पुत्रस्य न त्वन्यस्य सगोत्रिणः । ६०९