पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थे प्रश्ने अपरपक्षे इत्यादि ।

  • न नन्दासु भृगोर्बारे रोहिण्यान्तु त्रिजन्मधु ।

भरण्याञ्च मधायाश्च कुर्यादापपक्षिकम् इत्यादिदोषरहिते दिने ब्राह्मणामन्त्रणादि सर्वमष्टकावकृत्वा । तथाऽऽज्यचरू हुत्वाऽन्न पिंडाथै पात्रे समवदाय ब्राह्मणान् भोजयित्वा 'नमो वः पितरो रसाय इति पिंड प्रथमं पितृभ्यः 'नमो वः पितरस्सोभ्यासः इति द्वितीयतृतीयौ पितामहप्रपितामहाभ्याम् ॥ ३॥ तथाऽऽज्य चरू हुत्वा। पिंडमाने िवशेषमाह। ब्राह्मणान् भोजयित्वा आचान्तेषु अष्टकावत् पिंडनिर्वाप्स्थानं कृत्वा तत्र पितृपितामहमपितामहादीन् मात्रादींश्चाभ्यच् षट्टपिंडान् कृत्वा ‘नमो वः पितरो रसाय 'पित गोत्राय शर्मणे सुरूपाय, एतत् पिंडं निर्वपामी' ति प्रथमपिंडं पितृभ्य । ‘नमो वः पितरस्सौग्यासः इति द्वितीयतृतीयौ पितामहाय (प्रपितामहाय) गोलायेत्यदै समानम् । एवं पितृभ्यः तत्पत्नीभ्यः पिंडानर्पयेदिति विशेषः ।। ४ ।। एवं पितृभ्य इति । एवं मातृपितामहीमपितामहीभ्यो दद्यात् । पितरि जीवति डिो न निर्वाश्यः ।। ५ ।। तमेवानादिना यथेष्ट तर्पयेत् ॥ ६ ॥ यस्मिन् दिने ज्ञातिभृतः तसिन् मासिमासि प्रेयतायैकं पिउँ निरूप्यैकं भोजयेत् ॥ ७ ॥ आसंवत्सरान्मांसिश्राद्धमष्टकाश्च न कुर्यात् ॥ ८ ॥ आसपिंडीकरणादित्येके ।। ९ ।। ज्ञातितः इति--अत्र ज्ञातिशब्देन ज्येष्ठः – मात्रादयः । बेवलः - 'संस्कार्यश्च पिता पुत्रैतिरश्च कनीयसा । मातुलश्चाप्यपुत्रश्च स्वतीयश्चारैर्मताः ।