पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मासिमास्यपरपक्षेऽन्यतमेऽहन्यजन्म ५५णनिमन्त्रणादि अथ पिंडपितृयज्ञानन्तरम् । श्रद्धया दीयत इति श्राद्धम् । प्रतिमासं कर्तव्यत्वान्मासिश्राद्धम् । तत्र हेतुमाहापस्तंब । 'सह देवमनुष्य अस्मिन् लोके पुरा बभूवुः, अथ देवः कर्मभिर्दिवं जमुरहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्बक्षणा चामुष्मिन् लोके भवति । अथैतन्मनुः श्रद्ध शब्दं कर्म प्रोवाच प्रजानिश्श्रेयसाय, तत्र िपतरो देवताः ब्राह्मणस्त्वाहवनीयार्थे , मासिमासि कार्यम्, अपरपक्षस्यापराह्नः श्रेयान् तथापरपक्षस्य जघन्यान्यहानि स्पष्वेवापरपक्षस्याहस्सु क्रियमाणेऽपि पितृन् प्रीणाती' ित । भनुः(?)- 'कुर्वन् प्रतिपदि श्राद्धं युरुपां लभते प्रजाम् । कन्यकान्तु द्वितीयायां तृतीयायान्तु वन्दिनम् ॥ पशून् क्षुद्रांश्चतुथ्र्यान्तु पञ्चम्यां शोभनां सुतान् । धृष्ठयां दृतं कृषिश्चापि सप्तम्यां लभते नरः । . अष्टम्यामपि बाणिज्यं लभते श्राद्धदो नरः । स्यान्नवम्थामेकखुरं दृशम्यां द्विखुरं बहु ॥ एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनस्सुतान् । द्वादश्यां जातरूपञ्च रजतं रूप्यमेव च । ज्ञाश्रेिष्ठ त्रयोदश्यां चतुर्दश्याश्च भूमजम्() । ीयन्ते पितरश्चास्य ये च शस्त्रेण वै हताः ।। पक्षाद्यादिषु निर्दिष्टान् विपुलान्मनसि मियान् । श्राद्धदः पञ्चदश्यान्तु सर्वान् कामानवाप्नुयात्' । इति नित्यत्वाभिप्रायेण मसिमासीति द्विरुक्तिः ।