पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्ड:} श्रीवैखानसगृह्यसूत्रम् एषा पुमांसं जनयति ।। ८ ।। द्विपिता वेद्यजमानः तथैव पिड टुथा 'यन्मे माता' इत्येकस्मिन् पिडे तौ द्वावपि ध्यान् 'अत्र पितरो यथाभाग 'भिति प्रणमेव ॥ ९ ॥ द्वितेिति ऋश्यश्श्रृंगः - 'अपुत्रोऽहं प्रदास्यामि तुभ्यं कन्यां भानपि । पुत्रार्थी चेदिहीत्पन्नः स नैौ पुत्रो भवेदिति ? ॥ इति

  • प्रथमत: श्रद्ध .... प्रदद्यात्पुत्रिकायुत: () ।

द्वितीयं तु पितुस्तस्याः तृतीयन्तु पितुस्सुतः ' । इति काऽर्णजनिः -- 'कुर्यान्मातामहश्राद्धं नियमात्युनिकयुतः ।। उभयोरपि संबंद्धः कुर्यात्स उभयोरपि । । इति मात्स्ये – ६०५ अथवा - ययैक एव पुत्रः तमन्यस्मैं अत्राय पुत्रार्थिने ददत् ममापिं पुत्राभावादेष उभयोः पुत्र इति दद्याचेत् तञ्जः (स?) 'उभयं दतपुत्रवत्' इि वचनात् उभयोः कुर्यात् । रुद्वाश्रेों वा(?) । यथाभागामित्यादि -एसद्धां तौ देवदत्तविष्णुदत्तशर्माणौ ये च युवामनु 'इति ऊहित्वा दद्यात् । 'श्राद्धन्तूभयवंशस्य कर्तव्यं द्विजभोजनम् । न जीवपितृकः कुर्याच्लाद्धे दशद्विचोदितम् ? ।। इति

  • ये समाना ' इति मकृदाच्छिन्नभप्रै ठूत्या पात्राणि द्वन्द्व

माहरतीति विज्ञायते ।। १० ।। सकृदित्यादि । परितरणबर्हिषः पिंडस्थाने स्थिताश्धदर्भा होमा इत्यर्थः । ननु – अष्टकायां भासिश्राद्धे च होमपिंडप्रदानब्राह्मणभोजनादीनि प्रतिपादितानि । प्रधानभूतेऽमावास्यायां ब्राह्मणभोजनमनुक्ता पिंडहोमायुक्तौ । अनुक्तत्वात् अमावास्यायां श्राद्धाकरणे दोषो नास्तीति चेत्-सत्यम् । ‘त्रयो मूतििवहीना वै पिंडरूपधरास्समा 'इति पिंडरूपधराणां पूजा डिपितृयज्ञः इति