पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजमानः प्राचीनावीती दक्षिणपूर्वे स्येनैवोन्लेखनं कृभ्वा तत्राद्भिः प्रेक्ष्य स्फधं निधाय तस्मिन् ‘अग्र्योदकान्ते ' इत्युदकेन तर्पयित्वा पश्चिमे सकृदाच्छिन्नबर्हिषि तिन् पितामहान् प्रपितामहा नभ्यध्यै अवाचीनपाणिः ‘एतते तासौ ये चत्वामनु'इति प्रत्येक दक्षिणान्तान् पिडान् दद्यात् ।। १ । यजमानः इति। अत्र यजमानग्रहणमध्वर्युकृत्यसमाप्तिद्योतकम् । उदकेन तर्पयित्वा । त्रिभिरुदकेन तर्पयित्वा । सकृदाच्छिन्नबर्हिषि-सकृदाच्छिन्न बहिँप्यष्टकोक्तवत् पिंडनिर्वापस्थानं कृत्वा ‘सकृदाच्छिन्नमिति मन्त्रेण सकृदा च्छिन्नमास्तीर्य 'पोषाय त्वेत्यष्टकोक्तवदावाहनादि कृत्वा । एतते तत इत्यादि । 'एतते तत गोत्र शर्मन् वसुरूप ये च वामनु ये च तमनुगच्छन्ति तेभ्यश्चायं डिस्तसै ते स्वधा नम:इति । एवं पितामहप्रपितामहेभ्य:। ‘पित्रे गोलाय शर्मणे ये च तमनुगच्छन्ति तेभ्यश्चायं पिंड' इति केचित् । पिंडलक्षणम् -

  • कपित्थफलमात्रन्तु पिंडं दद्यातु पार्वणे ।

नालिकेरप्रमाणेन एकोद्दिष्टे सपिंडने । धात्रीफलप्रमाणेन वृद्धिश्राद्धे महालये । अन्यश्राद्धेषु सर्वेषु कुकुटांडप्रमाणतः' । इति 'ऑक्ष्यत ताताः पितरः, खांक्ष्वत पि महाः, स्वांक्ष्यन प्रपितामहाः' इत्यभ्यंजनं 'एतानि वः पितर' इति कशिपूपन्नर्हणा ऽञ्जनं वापयेत् ॥ २ अक्षतेत्यादि । 'आंक्ष्व ताताः पितरः, पित: गोत्र शर्मन् वसुरुरूप अभ्यञ्जनमांक्ष्व' ! pवं पितामहमपितामहेभ्यः । एतानि यः इत्यादि। स्ववस्वत आदाय वासांसेि (बासाञ्चलन्तून्) दद्यात् । श्रुति । ‘दशां छिनति ।