पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने वीतीति केचिद्वदन्ति । अष्टकायां दक्षिणान्तत्वेन पितृतीथेनोक्तत्वाचाहुतित्रयमपि प्राचीनावीतिना कर्तव्यम् । मेक्षणेनेतेि । ध्रुवेण चरुमभिघार्य मेक्षणेनाक्दाय जुहोति । मेक्षणेन प्रत्येकं हुवा । तदशेः सधूममेकमुन्शुकमुट्टत्य 'अपयन्त्वसुरा' इनि पविमती वेद्यां सन्न्यस्य निधूमं तं विसृजेत् ।। १० । विसृजेत्। असुरनिरसनार्थम्, यद्वा 'निर्नतिप्रीणनार्थम् । 'एकोल्मुके नयन्ति । तद्धि नित्यै भागधेयम्' इति श्रुतिः । जीवपितृकस्त्वेतदन्तं कृत्वा विरमेत् । पितरि जीवति पिंडो न निर्वाप्य ? इति वचनात् । ‘आहो मात्कृत्वा विरमे । दित्यापस्तंबः । स्मृत्यन्तरे – 'पित्र्यं जीवतुिनै स्यादौ होमोऽपि पाक्षिक । येभ्यो वधि पिता तेभ्यो द्वाद्वैतानकर्मणि । । इति सुमन्तुः-- ‘न जीवत्पितृकः कुर्याच्छूद्धमझिमृते द्विजः । येभ्य एव पिता कुर्यातेभ्यः कुर्वीत योऽशिमान्' । इति भविष्यत्पुराणे- ‘प्रत्यक्षमर्चनं श्राद्धं न युक्त मनुरब्रवीत्। पिंडनिर्वापणचैव महापातकिभिः स्थितम्(१) ॥ इति यद्वा प्रकारान्तरेण वा कुर्यात् । अन्न प्रमाणम् पिवेष्टद्यां पितृयज्ञे च वृद्धौ मातुर्भूतेऽहनि । जीवपिताऽपि तीर्थेषु श्राद्धं कुर्यात्सपार्वणम् ॥ येभ्य एव पिता दद्यात् तेनैवोदश्य पार्वणम्' । इति महालये गयाश्राद्धे मातापित्रोतेऽहनि । कृतोद्वाहोऽपिं कुर्वीत पिंडनिर्वाणं सुतः ! ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्ययेण श्रीनिवासारल्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ चतुर्थप्रक्षे पञ्चमः खण्डः ।