पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् 76 ६०१ संकर्षणकाण्डे- 'यदि पञ्चदशी पूर्वमपरह्माल्ममाप्यते । पूर्वेष्टः दृष्टचन्द्रऽपि कार्य माह पितृकतुम् ' ॥ दक्षिणपश्चिमस्याम् – नैऋत्यम् । आदिशब्देन तण्डुलशोधनदि. पात्राणि गृध्न्ते । 'यदेकमेक संभरेत् पितृदेवत्यानि स्युः' इति श्रुतेः एकैकशः आसादनम् । अपहृता असुरा ? इति वेदि परिमृज्य 'आणत पितरः ' इति दक्षिणाग् िसकृदाच्छिन्नबर्हिषा परिस्तृणाति ।। ४ ।। पितृभ्यो जुष्टं निर्वपामी' ति स्थालीं सपवित्रां व्रीहिभिरा पूर्य तेनैवाभिभृश्य तथैव तान् शर्षे निरुप्याभिमृशेत् ॥ ५ ॥ अन्वाहार्यस्य दक्षिणस्यां पश्चिमस्यां वोत्तरपश्चिमग्रीवं कृष्णाजि नास्तीर्य ऊध्र्वमुलूखलं मुसलञ्चं संस्थाप्य व्रीहीन् प्रक्षिप्य पत्न्या अवघातं कृत्वा विवेचनवर्ज पराबापं सकृत्करोति ।। ६ ।। विवेचनवर्ज-वायुना तुषनिरसनवर्जम् । शूपेण तुषनिरसनं कुर्यात् । अध्वर्युः स्याल्यां तंडुलानद्भिः सकृत्परिपूाव्यान्वाहार्ये जीव तण्डुलमखिलं चरं श्रपयेत् ।। ७ ।। परिष्ाव्य-प्रक्षाल्य । जीवतंडुलं -कणादिसहितम् । अस्विन्न-यव गूद्रवरहितम् । दक्षिणतः स्थालीं मेक्षणञ्च दर्मेष्वासाद्य अनुत्पूतसर्पिषा पकमभि घार्य 'शुन्धन्तां पितरः' इति वेद्याः परितः कूर्वेनापस्स्रावयेत् ।। ८ ।। सोपवीती दक्षिणामाविध्मान् हुत्वामेक्षणेन चरुमभिघार्यावदाय 'अये कव्यवाहनाय स्वधा ननः स्वाहा- 'सोमाय पितृमते स्वधा नम स्वाहा –‘यमाय चांगिरस्पतये स्वधा नमः स्याहा 'इति जुहोति । ९ ।। दक्षिणाग्राविल्यदि । दक्षिणाग्रानिति केचिद्वदन्ति । तदयुक्तम् । उपवीतीत्युपक्रान्तत्वात् । इध्मानिति सामान्येनोक्तत्वात्, पञ्चदशेक्ष्मदारूणि वा, विकृतित्वात् सप्तदशेभ्रमदारूणि वा प्रणवेन प्रक्षिपेत् । पुनः प्राचीना