पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः तण्ड: } बोधायनः – :धटिकैकाऽप्थमावास्या नापह्नगा यदि । भूतविद्वैव सा अक्षा दैवे पश्ये च कर्मणेि ' । इति कात्यायनः । चतुर्दशदिनान्ते तु चतुधिटिका यदि । अमाभूते च कर्तव्यं श्राद्धं वाजसनेयिभिः' ॥ इति श्रीश्वरः - 'सा तिथिसिमुहूर्ता स्यात्पूर्वमस्तभयाद्रवे । वृद्धौ षण्णाडिकाः तत्र क्षये तिन्नास्समे चतुः' । इति अमावास्यायां पिंडपितृयज्ञ यजेतेति सूत्रकारैरुक्तम् । इदं च पिंडमूर्तिधारिणां पितृणां यजनम्, ‘अहमेवात्र विज्ञेवः त्रिषु डेिषु संस्थितः'इति भगवद्वचनात्। भगवद्यजनम् । एतदष्टकायां प्रपंचितम् । अत्र अमावास्यामित्यनेन उदयकाल स्थायां वा अपराह्मगताशं वा यदाकदाचिदमावास्यायां बा (?) । यदाकदाचिदिति वक्तुमयुक्तम् अनुक्तत्वात् । उदयकालस्थायमिति चेत्, तदथ्युक्तम् । 'पूर्वाहे दैविकं कर्म इत्यादिस्मृतेः 'अपराहः पितृणा । िित श्रुतेश्च । अतः विहितकाल अपराह्न एव कर्तव्यम् । अन्यथा 'अकाले कृतमकृतम्' इति ,

  • अकाले चेत्कृतं कर्म कालं प्राप्य पुनः क्रिया ।

कलातीतं तु यः कुर्यादकृतं तद्विनिर्दिशेत् । इति च अकृतवद्भवेत् । श्रौतसूत्रे च– 'अत्रोपवसथेऽमावास्यायामपराहेऽधिवृक्षसूर्ये बा पिंडपितृयज्ञेन यजेत ? इति । ननु दर्शश्राद्धं डिपितृयज्ञश्चान्वाधानदिने उत दिनान्तरे वा इत्यत्राह त्रीण्येकवासरे कुर्यादिति प्राहुर्मनीषिणः । कचिपूर्वदिने तानेि कचिदेवोत्तरत्र तु ॥ दर्शश्राद्धपिंडपितृयज्ञान्दाधानमनि एकवासरे कुर्यात् । कपूिर्वदिन एव कुर्यात्, कचिदुत्तरदिन एव कुर्यादिति महर्षयः प्राहुः । तथाहि-यदा वा मध्याहे