पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' त निवाली तु मा ज्ञेया पैतृकार्येषु निष्फला' ॥ इति वचनं निराभ्वादिविषयम् । वाजसनथिश्यतिरिक्तविायं वा । प्रचेताः- 'भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । ३ गौतमः- ‘पूर्वाहे चेत्प्रितपदो भूतं सायम्। यदि । आरभ्य कुलपे श्राद्धं रोहिणतु न लधयेत् ।। भूतविद्धा त्वभावास्या प्रतिपमिश्रिता च या । तयोश्च पितृकृत्येषु ग्राह्या कुतपञ्जालिका ॥ इति एवं कुतपकालत्याप्तदशग्रहणस्रणात् न साधन्तनग्रहणम् । प्रचेताः– ‘स्यातां चेत् यदि मध्याहात् श्राद्धं तत्र कथं भवेत् । तिथिक्षये सिनीवाली ििवृद्धौ कुहूर्मता। साम्येऽपि च कुहूया वेदवेदांगपारगैः ॥ इति मध्याहात् परतः कुहूः िसनीवाली चस्यातां वेदपराहे ितिथक्ष्ये िसनीवाली ग्राझा। सभे वृद्धे वा भवेतां यदि तदा कुहूः:ग्राह्यत्यर्थः । उभयपराखव्याप्यभावे कुतपकालिका ग्राह्य।। हारीतः- ‘भूतविद्वा त्वमावास्या प्रनिपमिश्रिता च या । पिश्ये कर्मणि विद्वद्भिविा कुतपकालिकी' ॥ इति एवं च ‘अपराह्नः पितृणा'मित्युपतिशिष्टापराह्न एव श्राद्धम् । तथा जागलिः- ‘पूर्वाहे चेदमावास्या नापराद्धे भवेद्यदि । प्रतिपद्यपि कर्तव्यं श्राद्धं श्रद्धविदो िवदुः ॥ इतेि अपराह्मद्वयव्यात्विाभावे पूर्वदिनं प्राह्मम् । जाबालिः – ‘प्रतिपद्यप्यमावास्या नापराद्धाता यदि । पूर्वविद्वैव कर्तव्या पित्र्ये कर्मणि सर्वदा ।। इति क्वनं कात्यायनबोधायनादिविषयम् ।