पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः } मध्याह्नव्यापिनी ग्राह्या एकोद्दिष्ट तिथिर्भवेत् । अपराह्मव्यापिनी ग्राह्या पार्वणं पा तिथिर्भवत् । । देवल – 'पूर्वीडे दैविकं कर्म अपराहे तु पैतृकम् । एकोद्देिष्टन्तु मध्याहे अतवृद्धिनिमित्तकम् '।। इत्यादिक्चनान्यत्र अनुसन्धेयानि । पूर्वीले चैव मध्याहे अपराद्धे च दैनिकम् । एकोर्दिष्ट पार्वणञ्च वृद्धिश्राद्धं नथाऽऽमिकम् ? ॥ इति अभ्याधानवृद्धिश्राद्धमकिम् । किंश्च-– खर्वा बृद्धिक्षयरहिता अपराह्मद्धये समा । दर्प वृद्धिपक्षे अपराह्मये समा । हिंस्रा क्षयपक्षे अपराहद्वये समा ।

  • ख दर्प तथा हिंस्रा ििव तिथिलक्षणम् ।

खर्वदपों परौ कार्यो हिंसा स्यात्पूर्वकालिकी ' । इति यतिविषये - 'एकोद्दिष्ट यतेर्नास्ति विङग्रहादिह । सडिीकरणाभावात् पार्वणन्तु विधीयते । अतस्तेन कर्तव्यं पार्वणं तु मृतेऽहनि । । इति अपराह्मद्वयव्यापिन्यभावास्या यदा भवेत् । तत्राल्पत्वमहत्शाभ्यां निर्णयः पितृकर्मणि ॥ अपराह्मट्टयध्यापी यदि दशैस्तिथिक्षये । आहिताग्नेः सिनीवाली निरम्यादेः कुहूर्मता । साम्येऽपि च कुज्ञेया वेदवेदांगवेदिभिः ! इति झाष्गजिनिः – 'सिनीवाली नैिर्थाहा संकैिः पितृकर्मणेि ।

  • ाथ

दृष्टचन्दा सिनीवाली नष्टचन्द्र कुहूर्मता । सिनीवाली कुहूचैव झुयुक्त पितृकर्मणि ।