पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिरहितम् [चतुर्थ प्रश्ने 'चतुर्थे हरे प्राप्त थः श्राद्धं कुरुते. नरः । आसुरं तद्भवेच्छूद्धं दाता च नरकं ब्रजेत् । । इति यमवच् आलस्यादिना अपराह्नातिक्रमपरम् । व्यासः – 'पराह्नातिक्रमं कुर्युदखेः पूर्वं यथाविधेि '(१) ॥ इति 'संध्याराश्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः' । इति व्याघ्रपादः – 'विधिज्ञः श्रद्धयोपेतं सम्यक् पात्रे नियोजकः । रात्रेरन्यत्र कुर्वाणः प्राप्नुयाच्छूाद्धकृत्फलम् ।। स्मृत्थन्तरे – 'सा तिथिस्तदहोरात्रं यस्यामस्तमियाद्रविः । इति नारदः-- 'फिल्यं मूले तिथेः प्रोक्तं शास्त्रज्ञेः कालकोदैि । तथैव देवकार्येषु तिथेरन्यं प्रशस्यते ? ॥ इति स्मृतिसरणौ – “पारणे मरणे चैव तिथिस्तात्कालेिकी मता । कियेऽतमयवेलायां स्पृष्टा पूर्णा निगद्यते । कथञ्चिदव सायंकाले श्राद्धकरणमपि-- न च नतं श्राद्धं कुर्वीत आरब्धे च भोजनपरिसभाफ्नात्' इत्यापस्तंबवचनात् मृताहातिक्रमे चण्डालत्वा पतेश्च रात्रौ प्रथमयामे प्रत्याब्दिकश्रद्धं कर्तव्यमिति ग्रन्थान्तरेषु ग्रन्थकरैः समर्थितम् । त्रिमुहूर्तन्यूनत्वे गोभिः - 'विमुहूर्ता न तद्ग्राह्या परेव कुतपे हेि सा । कुर्वीत कुतपे श्राद्धं सायाह्वयापिनी न चेत् | मासिकैकोद्दिष्टषु मध्याह्नत्यानिी तिथिः ग्राह्या । प्रथमं मध्याह्नव्यापिनी प्राझा । द्वयोर्मध्याह्वयापित्वे यत्राधिका सा ग्राह्या । उभयत्राभावे पूर्वविद्धा ग्राह्या । (खर्वादिविषयकवचनं सर्वत्र समानम्)

  • एकमुद्दिश्य यच्छूद्धं देहीनं विधीयते ।

एकोद्दिष्टन्तु तत्प्रेोक्त मध्याहे तत्प्रकीर्तितम्' ।। इति व्यासस्मरणात् । एतञ्च सपिंडीकरणात् प्राक्तनैकोद्दिष्टविषयम् ।