पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमःखण्: श्रीवैखानसगृह्यसूत्रम् अश्राद्धेति स्मृत्यन्तरे– ‘अपराह्यन्वितावापि अधिवृक्षयुताप वा । अदृष्टन्दुरमावास्या पितृयज्ञे तु चोदिता ' । इति संकर्षणकांडे– ‘यदि पञ्चदशी पूर्वमपराङ्त्समाप्यते । । पूर्वेयुः दृष्टचन्द्रेऽप कार्य प्राह ट्टिक्रमम्' । इत स्मृत्यन्तरे – 'मध्याहृव्यापिनी आक्षा एकोद्दिष्टतिथेिर्भवेत्। । अपराङ्थापिनी आह्या पार्वणे सा तिथिर्भवेत् । घटकैकाऽप्यमावास्या नषराष्ट्राता यदि । भूतविद्वैव सा ग्राह्य दैवे किये च कर्मणि । । इति कात्यायनः-- 'सिनीवाल्यपराहे चेत् स्मृताऽऽपस्तंबसामिनाम् । सायाई ििवाडी चेत्सा बोधायनकायोः' । इति हारीतः- 'अपराहः पितृणान्तु याऽपराह्यानुयायिनी । सा ग्राह्या पतृकार्ये तु न पूर्वालानुयायिनी' । इति मरीचिः - ‘द्वापराह्मव्यापिनी चेदब्दिकस्य यदा तिथिः । महती यत्र तस्मिंस्तां प्रशंसन्ति महर्षयः । ॥ इति स्मृतिसरगौ– ‘सायन्तन्युत्तरा स्याचेत् पूर्वविद्धाऽपराकिी । साधन्तनी चा पक्षे स्यात् परविद्धा प्रशस्यते ॥ दशैश्च पूर्णमासश्च पितुः सांवत्सरं दिनम् । पूर्वद्धिमकुर्वाणो नरकं प्रतिपद्यते ? ॥ इति नारदादिवचनं अपराहद्वयस्यापित्वाभावे सायं विमुहूर्तव्यापितिथि मणपरम् । 'अहह्यस्तमनवेलायां कलामात्रापि या तिथिः । सैव प्रत्यादिक्रे ज्ञेया नापरा पुत्रहानिदा । । इति वचनं काण्वादिविषयम् ।