पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तालणिसहितम् [चतुर्थ प्रश्नं लध्वक्षश्चतुर्भागः त्रुटिरित्यभिधीयते । खुटिद्वयं लवः प्रोक्तः निमिधस्तु लवद्वयम् । कूहेति कोकिलेनोक्तो यावत्कालस्समाप्यते । तत्कालसंज्ञिका चैषा अमावास्या कुहूस्मृता । इत्येष सन्धिना .. कालो यो द्विविधः स्मृत ' । इति पूर्वेऽहनेि 'अपां मेध्य' मिति समूलं बर्हिराहृत्य सकृदेवाऽ च्छिद्य सकृदाच्छिन्नबर्हिषस्समाहरति ॥ २ ॥ पूर्वोऽहनीत्यादि । मनुः-- 'समूलस्तु भवेद्दः िपतृणा श्राद्धकर्मणि । मूलेन लोकान् जयति शक्रस्य च महात्मनः ॥ हरिता वै सपुञ्जीलाः पुष्टिलिग्धास्समाः शुभाः । लिमात्रमाणास्युः पितृतीथेन संस्कृताः ।। अच्छिन्नग्रा ह्यशुष्काग्रा इस्वचैव प्रमाणतः । कुता इति विज्ञेयातैस्तु श्राद्धं समाचरेत् ' ॥ इति अमायाचैव न छिन्द्यात् कुशांश्च समिधस्तथा । सविावस्थिते सोमे हिंसायां ब्रह्महा भवेत्' । इति जाबालिः 'कुशान् काशांश्च पुष्पाणि गवार्थश्च तृणादिकम् । निषिद्धे चापि गृह्णीयात्मावास्याऽहनि द्विजः । ॥ इति कात्यायनः । मासे नभस्यमावास्या तस्यां दर्भाधयो मत । अयातयामास्ते दर्भ नियोज्याश्च पुनः पुन ? ॥ इति उपोष्य चोभूतेऽपराहे आझिं प्रणम्य प्राचीनावीती अध्वर्युः दक्षिणाग्नेः दक्षिणपश्चिमस्यां चरुस्थाल्याज्यस्थाली मुक् भुवेध्ममेक्षणे डापात्रस्फयशूर्योलूखलमुखलादिपात्राण्येकैकशः प्रयुञ्जीत ।। ३ ।। व