पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्ड:] ब्रह्माण्डे – ५९३ 'अमा नाम रवे रमिः चन्द्रलोकं प्रकीर्तिता । तस्मात्सेऽमी नसेत्स्यां अमावान्या ततः स्मृता । । इति स्कान्ये – 'अमा सोमांशभागेन् (?) देवि प्रोक्ता महाकला । कलावशिष्ट निष्क्रान्तः प्रविष्टस्सूर्यमंडलम् । अमायां विशते यस्याममावास्यां ततस्मृता । ! इति पुराणे 'राका चानुमतिचैव पौर्णमासी द्विधा स्मृता । सिनीवाली कुंडूचैव अमावास्या द्विधैवतु' । इति वृद्धवसिष्ठः 'राका चानुमतिश्चैव पौर्णमासीद्भयं विदुः । राका संपूर्णचन्द्रा स्यात् कलोनाऽनुमतिस्मृता ।। पौर्णमासी देिवा दृष्ट शशिन्यनुमतिः स्मृता । राका स्यातु ततस्तस्मिन् सैव राकेति कीर्यते ? ॥ इति ब्रह्माण्डं ‘यस्ात्तामनुमन्यन्ते पितरो दैवतैस्सह । तस्मादनुमतिर्नाम पूर्णिया मथमा स्मृता । अत्यथै राजते यस्यां पूर्णिमायां निशाकरः । रंजना ... ... द्यस्य राकेति कवयो विदुः । दृष्टचन्द्रामभावास्यां सेिनीवाली प्रचक्षते । एतामेव कुङ्कमाहुः नष्टचन्द्रां महर्षय ' ! इति मात्स्यं – ‘कलाक्षये व्यतिक्रान्ते दिवा पूर्णा परस्परम्। । चन्द्रादित्यौ कलापूर्णो पूर्णत्वात् पूर्णिमा स्मृता । ॥ इति भविष्योत्तरे– ‘पूर्णमासी महाराज सोमस्य दयिता ििथः । पूर्णो मासो भवेदमात् पौर्णमासी ततः स्मृता' । इति कालनिर्णये– ‘अनुमत्याश्च राकायाः सिनीवाश्याः कुहोर्मता । एतासां द्विलवः कालः कुहू रात्र्या कुहूः स्मृता ।