पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् प्राणायामत्रयं कृत्वा प्रणवेनाभिमन्य षट् । पवेि वै ? ततः सन्ध्यां शुद्धः स्याच्छूद्धभोजनात् । निमन्त्रितो जपेद्धेोलं नियुक्तस्तु निििगणे । विमुक्तो बामदेवाय श्राद्धभोक्ता न दोषभाक्' । इति दरिद्रो ममेयमष्टकेति कक्षमग्रेिना दाहबेत् ।। २२ ॥ श्रोत्रियाय पानीयं वा दद्यादिति विज्ञायते ।। २३ ।। दरिद्रेत्यादि । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासारययज्वना विरचिते श्रीवैखानससूत्रव्यास्थाने तात्पर्यचिन्तामणौ चतुर्थमन्ने चतुर्थः खण्डः । ५९१ ! . इद सूत्रद्वय न व्याख्यातम् । ‘कक्षं—लतागुल्मं’ इति ग्रन्थाक्षरकोशः टिप्पणी ।