पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् ! दतुर्थ प्रश्न प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी वसेत्तान्तु रजनीं ब्राह्मणैस्सह । भ्रसभंगो न कर्तव्यो भोक्तव्यं पितृसेवितम् । तस्माच तद्दिने शेषमाभ्रातथ्यं न दोषकृत् । श्रुतिः -- 'अवधेयमेव तत्रैव प्राशितं नैवाप्राशित / मिति । व्यासः - 'तांबूल दन्तकाष्ठश्च तँलाभ्यग क्षुरं तथा । स्यौषधषरान्नञ्च श्राद्धकृत् सप्त वर्जयेत् ।। पुनभोजनमध्वानं माराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत् । निमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यद् दुष्कृतं किञ्चित् तत्सर्वं प्रतिपद्यते । श्राद्धं भुक्ता तदुच्छिष्टं श्वशद्वेभ्यः प्रयच्छति । स मूढो नरकं यात कालसूत्रमवाशिराः' । इति पराशरः- 'अन्नेन वा तथाऽन्यैर्वा शाकमूलफलादिभिः । तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्यान्महालये' । इति स्मृत्यन्तरे – ‘तृणानि च गवे दद्यात् पिंडान्वाऽथापि निर्वपेत् । तिलोदकैः पितृन्वाऽथ तर्पयेन्नानपूर्वकम् । अग्निा वा दहेत्कक्षे श्राद्धकाले समागते । तसिंश्धोपवसेदनुजीवेद्वा ? श्राद्धसंहिताम्' ॥ इति बोधायनः-- *अथवा श्राद्धमन्त्राश्वाऽधीयीत न त्वेवानष्टकस्यादिति' । 'द्रव्यब्राह्मणसंपत्तावन्नश्राद्धेऽनुमासिके । संक्सरविमोके च न कुर्यातिलतर्पणम् ।। इति स्मृत्यन्तरे– ‘दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुक् द्वजः । ततस्सन्ध्यामुपासीत शुद्धयते तदनन्तरम् ॥