पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रत्नावल्याम् याज्ञवल्क्यः- असिष्ठः- - मार्कण्डेयः अंगिराः – श्रीवैखानसगृह्यसूत्रम् वायुभूताश्च गच्छन्ति उपासीनानुपासते । ब्राह्मणन्तु मुख्यं कृत्वा देवाः पितृगणैम्सह । तदन्नमुपयुञ्जीरन् नस्मातं .... .... ।। “तिथिवारसमायोगे निषेधे य उदाहृत । ऋषिभिस्तर्पणे नित्ये निमित्त न तु बाधते । उपरागे पितुः श्राद्धे घातेऽमायाञ्च संक्रमे । निषिद्धेऽपि हेि सर्वत्र तिलैस्तर्पणमाचरेत् । रुखात्वा तर समागत्य शुचौ देशे कुशासने । श्राद्धाङ्गतर्पणं कुर्यात्तस्सन्ध्यां समाचरेत् । श्राद्धे यावन्त उद्दिष्टाः मात्स्याने तु तर्पयेत् ? ! इति ‘यः तर्पयेपितृन् प्रातः श्राद्धं कृत्वा परेऽहनि । पितरस्तस्य तृप्यन्ति न चेकिश्यन्ति वै भृशम् ।। सन्धाय विधिवद्रुत्वा कर्मान्ते विसृजेयुन । प्रायश्चित्ताहुर्तीरेवाऽथाश्च वा जुहुयादपि । अनकिस्य विप्रस्य हस्तेऽौ करणं स्मृतम् ॥ इति 'हस्ते हुतं यदाऽीयात् ब्राह्मणो ज्ञानदुर्लभ । नष्टं भवति तच्छूद्धमिति शातातपोऽब्रवीत् । । इति 'श्राद्धं भुक्ता परं श्राद्धं यस्तु भुञ्जीत मूढधी । पतन्ति पितरस्तस्य लुप्तपिंडोदककिया: * ॥ इति “आमश्राद्धं गृहीत्वा . अन्नश्राद्धेषु भुञ्जते । पतन्ति पितरस्तस्य रौरवे चातिसंकटे । ५४९