पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० ,' बृहस्पति ि संग्रहः - - अंगिराः– 'श्री श्रीनिवासमग्विकृत - तात्पयंचिन्तामणिसहितम् तिलैयैस्तर्पणं कुर्यात्मातृणन्तु धातुकः' । इनि तिलैयैस्तर्पणं कुर्यात्स मातृपितृधतुिक ? ! इति स्प्तम्यां रविवारे च गृहे () जन्मदिने तथा । भृत्यथुनकलत्रार्थ न कुर्यातिलतपणम् ।। |ातृथं: प्रटन अकै शुक्लयोदश्यां सप्तम्यां निशि संयोः । नर्पणं तिलसंयुक्त नज्जलं हधिरं स्मृतम् ॥ प्रात:काले च सायाहे रात्रौ चोभयसंध्ययोः । मृदा खानं पिंडदानं न कुर्यालितर्पणम्' । इति 'भरण्थां मानुवारे च कृतिकायां मघासु च । मृदालानं पिंडदानं न कुर्यातिलतर्पणम्' । इति ‘दर्शश्राद्धं गयाश्राद्धे श्रद्धश्चापि तिलोदकम् । न जीवपितृकः कुर्यातिलैः कृष्णैश्च तर्पणम् ॥ इति ‘कृतोद्वाहोपनयनो वर्ष वर्षाधमेव वा । पार्वणन्तु न कुर्वीत कुर्थाच्छूद्धमपिंडकम् । विवाहे चोपनयने चौले सति यथाक्रमम् । बर्ष तदर्धमर्धञ्च नेत्येके तिलतर्पणम् । निमन्त्रयेत यवरान् सम्यविप्रान् यथोदितान् । निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेतं स । । न च छन्दांस्यधीयत यस्य श्राद्धे विभावयेत् । निमन्त्रितान् हि पितरः उपतिष्ठन्ति तान् द्विजान् ।