पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थ: पड़ } श्रीवैखानसगृह्यसूत्रम् ५४७ पितृन् भक्षया लैिः कृष्णैः स्वसूोक्तविधाननः । । इति प्रदीपिकायाम्- 'यथा योधसहतेषु राजा गच्छनि धार्मिकः । एवं तिलजलं दतं जलं पित्र्येषु गच्छति । । कात्यायनः-- ‘तिलाभावे जलं दद्यात्सुवर्णरजतान्वितम् । तदभावे निश्चेित दर्मन्त्रेण वाऽथतः । । इति हारीतः-- ‘वसित्वा वसनं शुष्कं स्थले वै स्तीर्णबर्हिषि । तस्नुि तर्पणं कुर्यान्न थाले तु कदाचन । पन्नाद्वा जलमादाय शुभे पात्रान्तरे क्षिपेत् । जलपूर्णेऽथ वा गर्ते न स्थले तु विकर्हिषि । । केशभस्मतुषांगारकंटकथिसमाकुलम् । भवेन्महीतलं यस्मात् बर्हिषां स्तरणं ततः ? ॥ इति विष्णुः-- 'यन्नाशुचिस्थलं वा स्यादुदके देवताः पितृन् । तर्पयेत्तु यथाकाममप्यु सर्व प्रतििष्ठतम् । याजुषास्सामगः पूर्वं मध्ये कुर्युस्तु बहवृवा अथर्वाणस्तु श्राद्धान्ते वैश्वदेवमिति स्थितिः' ।। पितामह :- 'हेमरौप्यमयं पावं ताम्रकांस्यमयं शुभम् । पितृणां तपणे पात्रं मृध्मयन्तु परित्यजेत् ॥ राजते मनसा यान्ति सुवर्णे हस्तनिर्गतम् । मुहूर्तेन तु तात्रेण आससे न तिलोदकम् । व्याप्तः– 'एकैकमजलिं देवा द्वौ द्वैौ तु सनकादयः । अर्हन्ति पितरस्त्रींलीन् वियञ्चैकैकमंजलेिम्' ॥ इति इदं मातृवर्गव्यितरिक्तविषयम् । झालंकायमः = 'मातृणामंजलीन् दद्यादन्यासामेकमंजलिम् । सपल्याचार्यपक्षीनां द्वौ द्वै दबाजलमंजली ' । इति