पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने अमिमालय इत्यादि उच्छेषणन्तु ततिष्ठद्यावद्विषा विसर्जितः । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः' ॥ इति काष्णजनिः । '। यदा श्राद्धं पितृभ्यस्तु दातुमिच्छति मानव वैश्वदेवं ततः कुर्यान्निवृते श्राद्धकर्मणेि' । इति ब्रह्माण्डे 'पितृन् सन्तप्र्य विधिवङलिं श्राद्धं समाचरेत् । वैश्वदेवं ततः कुर्यात्पश्चाद्राह्मणभोजनम् । दर्श तिलोदकं पूर्वं पश्चादद्यान्महालये ! आदिके मासिके नैव परेऽहनि तिलोदकम् ॥ दशे तिलोदकं पूर्वं पश्चाच्छ्राद्धं समाचरेत् । तिलोदकन्तु पूर्वं स्यादामश्राद्धं ततश्चरेत् ' ॥ इति 'यदेवं तर्पयत्यद्रिः पितृन् खात्वा द्विजोत्तमः । तेनैव सर्वमामेति पितृयज्ञक्रियाफलम् ' । इति स्मृत्यन्तरे- ‘वृद्धावादौ क्षये चान्ते दशे मध्ये महालये । आचान्तेष्वपि कुर्वीत वैश्वदेवं चतुर्विधम् ॥ दस्सप्तमभूतेन मन्त्रयुतं तथाऽक्षयम् । सैौवर्णेन च पात्रेण ताम्ररौप्यमयेन च । औटुंबरेण खङ्गेन पितृणां दत्तमक्षयम् । विना रौप्यसुवर्णेन विना ताम्रमयैस्तथा । विना दर्भश्च मन्त्रैश्च पितणां नोपतिष्ठते । वामभागे तिला आह्मा मुक्तहस्तस्तु दक्षिणः । यदुद्धृत्य ििवज्ञेत तिलान् संश्रियन् जलैः’ ॥ इति उशनाः- ‘ये तु पाणितले श्लिष्टा रोमकूपेषु ये स्थिता । तैतिलैस्तर्पणं कुर्वन् पितृहा च भवेन्नरः ।