पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पंत्र वंस्वान्भ स्मृत्यन्तरे – नाश्नीयान्मध्यम पिंडं 74

'उत्तिष्ठत ' इत्युत्थाप्य ' परेर तिर ? इति प्रवासयति ॥ २० ।। परेतेत्यादि । ' परेते 'नेि प्रबास्यथ च आसीमान्तमनुव्रजेत् । रिश्यपि विशेषत:। ; इति पित्भुक्त पितृजीर्णमित्युपजुह्वा हुत्वाऽन्तहोमान्तेऽझिमालये (स्वस्थाने) प्रतिष्ठाप्य पञ्चमहायज्ञम् करोति ।। २१ ।। अमेिं 'प्रजायते नत्व'दिति गत्वा प्रणम्य च । यदन्तरिक्ष' िमेत्युक्ता 'ये समाना'इति ब्रुवन् । अमौ क्षिप्त्वा पिंडदर्भानन्तहोमथाचरेत् ' । इति मध्यमपिङ्प्राशनं प्राजपत्यत्वादुक्तम् ? ।

  • वायसैः सेविते पिण्डे शुना शूद्रेण दूषिते ।

पुनः कर्म कुर्वीत आवृत्तस्य ! विपर्यये । । इतेि. अंगिराः – ‘ण्डिं काकादिपक्षिभ्यो जन्तुरन्यः स्पृशेद्यदि । कृच्छूत्रयं चरित्वा तु पुनः पिंडञ्च निपेत्' । इति शंखलिखितौ – 'बलिं बलिभुजो यन्न प्रदत्त नैव भुञ्जते । नैव तृप्ताः प्रयास्यन्ति पितरस्तत्र सानुगाः ? ॥ इति निक्षिपेच शुचौ देने वालेभ्यो निवेदयेत् । । इति 'पथमो वारुणो ज्ञेयः प्रजापतिरथापर । तृतीयोऽ:ि स्मृतः डेि एष पिंडवेिस्मृितः' । इति