पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ दः । । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् ननः पितृप्रार्थनप्रतिचन । 'दक्षिणां दिशमाकांक्षन् याचेतेमान् वरान् पितृन् । दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव च । । इति अन्यत्र ‘श्रद्धा च नो भा व्यगमत् बहुदेयञ्च नोऽस्तु । अन्नश्च नो ब्रह भवेदतिर्थश्ध लभेमहि । याचितारश्च नस्सन्तु मा च याविप्म कश्चन' ! इति प्रार्थनम् दातारो वोऽभिवर्धन्तां वेदास्सन्ततिरेव वः । श्रद्धा च वो मा न्यगमत् बहुदेयश्च वोऽस्तु । अन्नञ्च वो बहु भवेदतिींश्च लभध्वम् । याचितारश्च वस्सन्तु माच याचध्वं कञ्चन' ।। इत्यादि प्रतिवचनम् । तेभ्यो लठवा नमस्कृत्य जप्त्वा मन्त्रबिमौ पुनः । 'अष्टावष्टवन्येषु ििणयेषु' 'अमिरायुष्मानित्यादि। तो मन्त्राक्षतान् [चतुर्थ प्रश्न नमो ः िपतरः' इति पितृनमिवन्द्य पिंडानुद्वासयेत् ।। १९ ॥

  • पिण्डानुद्वासयेत् इति ।

मनुः-- ‘पतित्रता धर्मफली पतिपूजनतत्परा : मध्यमन्तु ततः पिंडमद्यात्सम्यक् श्रुतार्थिनी ।। आयुमन्तं सुतं सूते यशेोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्विकं धार्मिक तथा ' । इति स्मृत्यन्तरे– ‘समें पत्न्यै प्रदद्याच पार्वणे मध्यपिंडकम् । अन्यदेशागता यत्र रोगिणी गर्भिणी तथा । तपिंड जीर्णवृषभः छागो वा भोतुमर्हति ॥ इति चन्द्रिकायाम् – 'प्रदद्यान्मध्यमं पिंडं पत्यै भर्ता विशेषत । न दद्याद्रातृपत्नीनामेष धर्मम्सनातन । ।