पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन: - विवस्मृ ३ण श्रुतिः- 'अवैि देवानामवमो विष्णुः परम्नदृतरण सर्वा अन्या देवनाः इति ब्राह्मणाम् । 'रि प्रथमो देवतानाम् संयातनामुत्तमो विष्णुरासीत इत्यादि । अनो विश्वेदेबपूर्व विष्टान्तमेब कर्तव्यम् । दैवं ,ि पितृकार्यस्य पूर्वाध्याग्नं स्मृतम् । धामारक्षभूतन्तु दैवं पूर्वं नियोजयन् । तम् इष्टश्राद्धे क्रतुदक्षसंज्ञिौ वैश्वदेविकौ । नान्दीमुखे सत्यवः काभ्धे तु धुरिरोचनौ । युग्राद्रौ चैव पावणे समुदाहौ । नैमितिक कालकामात्रेवं सर्वत्र कीर्तत !! निषेककाले सोमे च भीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धे क्रिांगे वृद्धिकृन्कृतम् । कर्मागमिष्टिश्राद्धमिनि कश्चिदुक्तम् ! आदित्यपुराणे विशेोप – नथा चैव क्रतुर्दक्षम्यवस्विष्टषु कीर्तितौ । नित्यनान्दीभुरवश्राद्धे बसुसत्यौ च पैतृकं । नवान्नलभने देवौ कालकामैौ सदेवौ । अपि कन्यागते सूर्वे श्राद्धे तु धुरिरोचनै ॥ पुरूरवाद्रवौ चैव पार्वणे समुदाहृतौ । दर्शश्राद्धन्तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् । एकोद्दिष्टन्तु यच्छूद्धं तत्रैमित्तिकमुच्यते' । इति ,