पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ २ श्री श्रीनिवासमखिकृत-तात्पर्यन्तिामणिसहितम् [ चतुर्थ प्रश्म भक्षा दानमिदं श्राद्धमक्षय्यं चास्त्विति क्रमात् । आट्ट स्वधां वाचयिध्ये वाच्यतामिति च झुवन् । अध्यैपात्राणि चेत्तानि () पाद्यस्थाने जलं स्रवेत् । 'ऋच त्वे 'त्यादिना चान्ते पितरस्तु 'स्वधोच्यताम् । । 'अस्तु स्वधे 'ति प्रत्याहुः देवाश्च पितरस्तथा । दीयतामिति ? ते प्राहुर्मन्त्रमेतद्वयं पुंनः । दक्षिणाः पन्त्विति ते पान्तु ते दक्षिणा इतेि । मुरवबासान्तरं रजतं तिलं सुवर्णमित्यादि दद्यात् । मोधायनः – 'सुवर्णहिरण्यपात्रवरूलोहभूमिभाण्डैः गोश्वाजाविकतिदासत्रीहि यवमाषतिलदण्डोपानच्छलकमंडलुयानासमळायनोपधानैः सर्वोपकरणैः यथेोपपादं संपूज्ये ? तेि । अन्नशेषं तेभ्यो दर्शयित्वा यथोक्तः करणीयः ॥ १६ ।। आचमनोच्छिष्टशोधलोत्थापनविर्जनादन्यद्विश्वेदेवपूर्वमाचरतिा अन्यथा रक्षांस्यपहरेयुः ॥ १८ ॥ विश्वेदेवपूर्वमित्यादि । छागलेयः- “पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा । विमलुम्पन्ति सहसा श्राद्धमारक्षवर्जितम् । तत्ालना विहिता विश्वेदेवाः स्वयंभुवा । इति पुराणे. 'दक्षस्य दुहिता साध्वी विश्वा नाम प्रकीर्तिता । तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुताः । ऋतुः ‘सदेवं भोजयेच्छूद्धे तत्पूर्वञ्च प्रवर्तयेत्। अन्यथा वलुपन्ति सदेवासुरराक्षसाः'? इति