पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ उच्छिष्ट संशोध्य तत्रान् विकिरेत् ।। १४ ।। उच्छिष्टमित्यादि । अशोभ्य शोध्य बोच्छिष्ट नत्रान्ने चिक्रिरेत्कनान् । असोमपाश्च ये देवा यज्ञभागविवर्जिना: । तेषामन्न प्रदाम्यामि विविरं वैश्वदेर्विकम् ।। असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्थिः । दास्यामि तेभ्यो विकिरमन्ने नाभ्यश्च पैतृकम् ।। असंशयो भवेद्विप्णुर्मीक्षसाधनमन्यथम् । पितृणाञ्च दरं श्रेष्ठ विकिरान्नश्च वैष्णवम्'। एवमन्ने विकीर्यावुतिलदर्भक्षितस्थले ।

  • येऽमिदग्न्ने ? तेि नच्छेषं पिंडं दद्यातिलांबु च । ।

जातुकणि पात्राणि चालयेच्छाद्धे स्वयं शिष्योऽथवा सुतः । न त्रीभिर्न च बालैश्च नासजाया कथञ्चन ! ! विष्टरे पाद्यदाने च विकिरे पिंडदानक्रे । नर्पणे त्यागकाले च षट्स्नाचमनमिप्यते । !) इति आचान्तेभ्यो मृग्ववासं निवेध रजतं तिलं सुवर्ण था दक्षिणां पशुकांस्ययानदासशयनासनादीनि परिच्छदांश्च यथाशक्ति ददानि।।१५ आचान्तेभ्य इत्यादि । हस्तशुद्धिं ततः कुर्यात्कुशं दत्वा प्रयलतः । गोत्रशेषन्तु कुनत ? विश्वेदेवानुपूर्वकम् । हस्तशुद्धौ करे दद्यात् सति साक्षतं जलम् । सन्दर्भानक्षतान् दत्वाऽसाढ़ोत्रं वर्धतामिति । स्वस्ति बो वर्धत गोत्रमिति दथुश्च तेऽक्षतान् । स्वन्तीति ब्रूहीत्युक्ते तु ते चापि स्वस्ति चास्त्विति ।