पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० श्री श्रीनिवासमखिकृत-तात्पर्यविन्सामणिसहितम् [ चतुर्थ प्रश्ने ॐभा जपते यश्च तप्यते च तपस्तथा न परन्नार्थ इत्युक्तस्स मार्जारः प्रकीर्तितः ।। विभवे सतेि नैवाथै ददाति न जुहोतेि च । तमाहुराखं तस्याले भुक्ता कृच्छेण शोधनम् । समागतानां यस्सभ्यः पक्षपातं समाश्रयेत् । तमाहुः कुक्कुटं देवास्तस्याप्यलं विगर्हितम् । स्वधर्मे यस्समुत्सृज्य परधर्म समाश्रयेत्। । अनापदि स द्विद्भिः प्रतेितः परिकीर्तितः ।। देवत्यागी पितृत्यागी गुरूणाश्चाप्यपूजकः । गोब्राष्झणीवधकृदपविद्धः प्रकीर्तितः । आशाकरस्य (?) दाता च दातुश्ध प्रतिषेधकः । शरणागतं थस्त्यजतेि स चण्डालः प्रकीर्तितः ।। अभोज्यान्ना इमे धुंडा मार्जारोप्याखुकुक्कुटौ । पतिताश्चापविद्धाश्च कण्डाला अधमाश्च ये । । पक्षषंडादयश्चतुर्दशभेदभिन्ना इति माधवीये उक्तम् । वसुः– ‘पिंडेभ्यस्त्वल्पिकां मालां समादायानुपूयेश । तानेव विमानासीनान् विधिवत्पूर्वमाशयेत्' । इति तृतेषु तेषु संपृच्छेद पात्रे प्रगृह्य च । तृप्तास्थ ' इति, ते प्राहुः ‘तृप्ताः स्म ! इति वै पृथक् । उच्छिष्टभाग्भ्योऽक्षे दीयताम्' इति यजमानेनोक्तः यजमानकुले जाता दासा दास्योऽन्नकांक्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले । । ति पितृस्यानीयः किंचिदुच्छिष्ट भूमौ निक्षिपेत् । अनन्तरभुत्तरपोशनम् ।