पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यन्तरे- घण्मासांश्छागमांसेन पार्षतेन च सप्त वै । अष्टावैणेयमांसेन रवेण नवैब तु । दशमासांस्तु तृप्यन्ति बराहमहिार्मियैः । शशकूर्मयोस्तु भासेन मासानेकादशैव तु । संवत्सरं तु मध्येन पयसा पायसेन वा । म्य मासेन तृप्तिद्वादशवार्षिकी । कालशाकं महाशल्काः खड्गलोहामिषे भधु । आनन्त्याथैव कल्पन्ते मुन्यन्नानि च सर्वश । यत्किञ्चिन्मधुना मिश्र प्रदद्यातु त्रयोदशीम् । । तदप्यक्षयमेव स्वाद्वर्षासु च मघासु च ' । इति 'नालमापातवेज्जातु न कुंप्येन्नानृतं वदेत् । न पादेन स्पृशेदनं न चैतद्धूनयेत् ।। असें गमयति प्रेतान् कोपोऽरीमनृतं शुनः । पादस्पर्शस्तु रक्षांसि दुष्कृतीनब्धूनम् । चण्डालश्च वराहश्च कुक्कुट: श्धा तथैव च । रजस्वला च षण्डश्च नक्षेरन्नक्षतो द्विजान् ।। होमे प्रदाने भोज्ये च यदेभिरभिीक्ष्यते । दैवे कर्मणि पित्र्त्रे वा तद्वच्छत्ययथातथम् । प्राणेन सूकरो हन्ति यक्षवातेन कुक्कुटः । खो वा यदि वा काणः दातुः प्रेप्येोऽथवा भवेत् । हीनातिरिक्तगात्रो वा तमप्यन्येत्ततः ? ॥ इति षण्डादीनां लक्षणमाह व्यासः

  • न जुहोत्युचिते काले न साति न ददाति च ।

पितृदेवाचैनाद्वीन: स एण्डः परिकीर्तित ।। ५७९