पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७० – -- श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [चतुर्थ प्रश्ने बाभ्यतान् भुञ्जानान् ऋचः पैतृकाः श्रावयेत् ।। १३ ।। वाग्यतान् – मौनिनः । । सौतमः – 'यावदुष्णं भवत्यन्ने याक्ङ्भुञ्जन्ति वाग्यताः । तावद्रक्षन्ति पितरो यावन्नेोक्ता हर्गुिणाः ' । इतेि 'अमिशेषं हविष्यञ्च दद्याद्क्रोधनोऽत्वरः । आतृप्तः सपवित्राणि जप्त्वा पूर्वजपं (४) तथा ' । इि 'स्वाध्याय श्रावयेषिञ्ये धर्मशास्त्राणि चैवहि । आस्थानानीतिहासांश्च पुराणान्यविलानि च । हर्षयेद्ब्राह्मणांस्तुष्टान् भोजनाच्छादनासनैः ? ॥ इति हविर्यविररात्राय यञ्चानन्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याभ्यशेषतः । तिलैत्रीहियवैर्माधैरद्भिमूलप्लेन वा । दतेन मासं तृप्यन्ति वििधवपितरो नृणाम् । द्वौ मासौ मत्स्यमांसेन क्रीन् मासान् हारिणेन तु । औरश्रेणाथ चतुरः शाकुनेनाथ पञ्च तु ईशानविष्णुकमलासनकार्तिकेय वह्निलार्करजनीशाणेश्वराणाम् । कौश्चामरेन्द्रकलशोद्भवकश्यपानां पादान् नमामि सततं पितृमुक्तिहेतून् । आपोशनं ततो दत्वाऽमृतमस्त्विति सो वदेत । .... ... ... श्रद्धायामिति पञ्चभिः । प्राणाहुतीः पञ्च च हावयेत् । सव्याहृति सगायति मधु वातां इति घ्यूचा । जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।।