पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थ खण्ड:] 73 श्रीवैखानसगृह्यसूत्रम् पापापहं पावनीयमश्वमेधफलं लभेत् । मन्तं तस्मादहं वक्ष्ये अमृतं ब्रह्मसमितम् ।

  • देवताभ्यः पितृभ्यश्च महायोगेिभ्य एव च ।

नमस्वधायै स्वाहायै नित्यमेव नमो नमः' ।। आद्येऽवसाने श्राद्धस्य त्रिरावृतं जपेत्सदा । अश्वमेधफलं ह्येतत् द्वजैस्सत्कृत्य पूजितम् ॥ पिंडनिर्वापणे चापि जपेदेवं समाहितः । पित्रः क्षिप्रमायान्ति राक्षसाः अद्रवन्ति च । पिञ्थस्तु त्रिषु लोकेषु मन्त्रोऽयं तास्यत्युत ।

  • गयायां धर्मिष्ठे च सदसि ब्रक्षणस्तथा ।

गयाशीर्षे वटे चैव पितृणां दत्तमक्षयम्' । ‘सप्त व्याधा दशार्णेषु मृगाः कालाञ्जने गिरौ । चकवाकाश्शरद्वीपे हंसास्सरसेि मानसे । येऽस्मिन् जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं तेभ्योऽवसीदथ' ॥ 'अमूर्तीनां समूतीनां । ‘चतुभ्यैश्च चतुभ्यश्च ? 'ब्रह्मार्पणं ब्रह्महविः । यज्ञेश्वरो हृल्यसमस्तकव्य भोक्ताऽन्ययात्मा प्रभुरीश्वरोऽत्र । तत्सन्निधानादपयान्ति सूछो रक्षांस्यशेषाण्यसुराश्च सर्वे । । एवं विशिष्टदिबसे विश्वान् देवान् पितृन् प्रति । अत्वित्यनुअहं प्राप्येत् व्याहरेत तथाऽऽस्त्विति ।