पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५७५ इत्यादिवचनबलेनं, वासुदेवादिरूपेण क्रियमाणेऽपि उत्कृष्टफलाभावाच्च स्वादि रूपेणैव बरणे युक्तमित्यवगम्यते । आवाहनञ्च 'दक्षिणाः पितरः इति श्रुतेः दक्षिणतः आकाशादावाहयेत । बोधायः । ‘दक्षिणेना िदक्षिणाग्रान् दर्भानास्तीर्य तेष्क्झशेवैः पिंडे दद्यात् इति । 'पिण्डनिर्धाफ केचित् विस्तारादेव कुर्वते' । इति मनु सोमाधारः पितृगाणी योगाधारश्च चन्द्रमाः । श्राद्धे योगिनियोगस्तु तस्माद्भूपाल ! शस्यते ' ।। इति सोमप्रीत्यर्थमोषधिदेवत्यवता शूपेणाच्छादनम् । गायत्र्या प्रोक्ष्य पात्राणि द: पूर्व परितरेत् । रिषिचेद्देवसक्तिः प्रसुवेति समन्त्रकम् ? ।। इति याज्ञवल्क्यः – 'दत्वात्रं *पृथिवी पाख'मिति पात्राभिमन्त्रणम् । कृत्वे'दं विणु' 'रित्यन्ने द्विजांगुष्ठं निवेशयेत्' । इति ‘विष्णो हव्यं रक्षग्वे' युक्ता नामपुरस्सरम् । निर्दिश्य हव्यं कल्यमिति दद्यादेवं समुचरे ।। विश्वदेवा इदभन्ने सपरिकरं परिविष्ट परिवेक्ष्यमाणं ब्राह्मणस्त्वाहवनीयार्थे गयेयं भूः गदाधरो भोक्ता अतं ब्रह्म अहञ्च ब्रह्म भोक्ता च ब्रक्ष सौवर्ण पात्रमक्षय वटच्छाये विश्वभ्यो देवेभ्य अमृतस्वरूपं आतृप्तर्दत्तं दास्यमानं हव्यं स्वाहा नमः । पितृपितामहप्रपितामहेभ्यः इदमन्ने क्यमित्यूह । 'गयायां श्रीविष्णुपादे दत्तम् '। इत्युक्ता सन्त्यजेदनं सतिलाक्षतवारिभिः । 'गयायां विष्णुपादे च दतमस्त्वितिं चाहं वै । ' चेहेति' च.'ये देवा! जपित्वा चोत्तरान् जपेत् । अमूर्तीनां समूतीनां पितृणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् । इन्द्रादीनाश्च पितरो दक्षमारीचयस्तथा ।