पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [वतुर्थ अश्न गृहन्ति ते विकिरसं जैयन्ति तिलाशिनः । भुक्ताऽऽचान्यतां यच जलं यचांसेिचन ! ब्राह्मणानां तथैवान्ये तेन नृतिं यान्ति वै । तेनानकं कुले तत्र तत्तद्योन्यन्तरं गतः । मयान्त्याप्यायनं वत्स युभ्थक् श्राद्धक्रियावताम् । । इति भाण्डेय स्मरणान्, 'मनुष्याधिकारकं शास्र 'मिति परब्रह्मभूतानां अनि रुद्रादीनां कर्मण्यधिकाराभावान्, अधिकारसंभवे सति 'आब्रह्मर्तवपर्यन्तं जगदन्व्य वथिताः । प्राणिनः कर्मजाननसंसारवशबर्लिनः ।। इतिं कर्मवश्यतासंभवान् , ; ~. सदाचारेण देवत्वमृत्विञ्च तथैव हि । प्राप्नुवन्ति कुयोनित्यं मनुष्वास्तद्विपर्यये' ।। इति संवर्तस्मरणात् फलान्तरमातिसंभवात्, आदित्या मरुत्म्माथ्या रुद्रा वस्वश्च कह्वयः । पितरो ये च लोकानां स्रष्टारश्च सुरोत्तमाः । गन्धर्वाप्सरचैव रूपं विष्णोर्महात्मनः ) ।। इति भगवद्विभूतिभूतवस्वादिरूपेण वरणे क्रियमाणेऽपि 'श्रुतिस्मृतिर्ममैवाज्ञा यस्तामुलुट्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न चैष्णवः । । इति भगवद्वचनानुसारेण भगवत्प्रीतिसंभवात्, अद्वारकत्वेन क्रणे श्रौतस्मार्त सूत्रादीनां वैयथ्र्यप्रसंगाच वस्वादिरूपेणैव वरणं कर्तु युक्तम् । किश्च–“अऔौ हुतेन देवस्थाः स्वर्गस्था विप्रोजने । धर्मस्थाः पिंडदानेन नारका विकिरेण तु । दक्षिणाचैर्मनुष्यस्था असुरा भूभिोजनात् । ।