पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ श्री ोनितासमखिकृत -तात्पर्यचिन्तामणिसहिसम् किंच- 'क्युरुद्रादित्यसुताः िपतरः श्राद्धदेवता । प्रणयन्ति मनुष्याणां पितृन श्राद्धेन तर्पिताः । । इति याज्ञवल्क्यस्मरणात वसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहास्तथाऽऽदित्याः श्रुतिरेषा मनातनी। । इति देवलस्मरणात् [चतुर्थ प्रश्न अत्र - भविष्यत्पुराणे 'अनिरुद्धः स्वयं देवः प्रद्युम्नस्तु पिना स्मृतः । संकर्षणस्तज्जनको वासुदेवस्तु तपिता । । इति 'वसून वदन्ति हि पितृन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथाऽऽदित्यान् श्रुतिरपा सनातनी । । इति च स्मरणात् संकर्षणप्रद्युम्नवासुदेवरूपेण वा वसुरुद्रादित्यरूपेण वा वरण कर्तव्यमिति सन्देहे– संकणादिरूपेणेतेि पृर्ध: पक्ष । अत्र हेतुः--

  • पर्व नाराधनमेव मत्वा 'यायन् हरिं यज्ञपुमांसमीशम् ।

जपंश्च िवष्णेर्नुकमित्ययान्ते सर्वेषु '। यज्ञेष्वपि हनि दोपान् उने वचनेन देवतान्तरराहित्येन कर्नु । अत्रोच्यते - युक्तत्वादिनि 'यद्वै किञ्च मनुरवद्भक्तद्वेषजम्' इति श्रुते वेदाद्युपनिबन्धत्वात् प्राधान्यन्तु मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृनिस्सा न शस्यते । यः कश्चित् कस्यचिद्धर्मो मनुना संप्रकीर्तितः । स सर्वोऽभिहितो वेदे भर्वज्ञानमयो हि सः' ।। न्यादिस्मृतेश्च अतिप्रशस्तायां मनुस्मृौ धम्बादिरूपेण वग्णस्योक्तत्वात् तथैव