पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० श्री श्रीनिवासभखिकृत - तात्पर्यचिन्तामणिसहितम् [चतुर्थे प्रश्ने इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः । श्रुश्चिाप्यवना? देवः पुत्रा हि पितरोऽयजन् । बेदश्रुतिः प्रणष्टा च पुनरध्यापिना सुतैः । ननस्ते मन्दाः पुत्राः पितृणामिनि वैदिकम् । नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः । पुत्राश्ध पितरश्चैव परस्परमपूजयन्' । इत्युक्तम् । 'लीन पिंडान् यस्य वै पृथ्व्यां पूर्वं दत्वा कुशानिति । कथं नु पिंडसंज्ञान्तु निरो लेभिरे पुनः । । नरनारायणौः– 'इमां तु धरणीं पूर्वं नष्टां सागरमेखलाम् । गोविन्द उज्जहाराशु वाराहं रुपमास्थितः । स्थापयित्वा तु धरणं स्वस्थाने पुरुषोत्तमः । जलकर्दमलेिप्तांगो टोककार्यार्थमुद्यतः । प्राप्ते चाह्निककालेऽस्मिन् मध्यंदिनगते रवौ । दंष्ट्रविलभान् मृपिडान् विधूय सहसा प्रभुः । भ्थापयामास वै पृथ्यां कुशानास्तीर्य नारद । स तेष्वात्मानमुद्दिश्य 'पियं चक्रे यथाविधि । संकल्पयित्वा मृपिंडान् स्वेनैव विधिना प्रभुः । आत्मगात्रेोष्णसंभूतैः स्नेहगतिलैरपि । पोश्थापसव्येनैवेशं (?) प्राङ्मुखः कृतवान् स्वयम् । मर्यादास्थापनार्थञ्च ततो वचनमब्रवीत् । वषाकपिः अहं हि पितरः सूक्ष्ममुद्यतो लोककृत् स्वयम् । नस्य चिन्तयतन्सद्यः पितृकार्यविधिं परम् । दंष्टाभ्यां प्रविनिर्याता मृपिंडां दक्षिणां िदशम्। आश्रिता धरणीं पीड्य तस्मिन् पितर एव ते ।।