पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यबिन्सामनिसहितम् [चतुर्ष प्रश्ने अमूर्तयः पितृगणाः ते वै पुत्राः प्रजापतेः । विराजस्य तु युत्रास्ते वैराज इति विश्रुताः ॥ यजन्ति तान् देवगणाः विधिदृष्टन. कर्मणा । एतस्मात् पितरस्तात योगिनां योगक्षेनाः । आप्याययन्ति ते पूर्व सोमं योगबलेन वै । त्रय एते मया प्रोक्ताः चतुरोऽन्यान् निबोध मे । तान् वक्ष्यामि द्विजश्रेष्ठ! मूर्तिमन्तो हि ते श्रुताः । उत्पन्नाश्च स्वधायां ये कल्यादाश्च कृतेः सुताः । रलका नाम पितरो वसिष्ठस्य प्रजापतेः । पितरो देवलोकेषु ज्योतिर्भागेषु भास्कराः ॥ सर्वकामसमृद्धेषु द्विजांस्तान् भावयन्त्युत । एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता । दत्ता सनत्कुमारेण शुकस्य महिषी प्रिया । एकंश्रृंगेति विख्याता भृगूणां कुलवनिी ॥ मरीचिर्भगवान् लोकान् समावृत्य सुसंस्थितः । तत्रैतेऽङ्गिरसः पुत्राः श्राद्वैः संवर्धिताः किल ॥ उपहूतास्सुतास्ते वै पितरो भास्वरा दिवि । तान् क्षत्रियगणांस्तात भावयन्ति फलार्थिनः ॥ एतेषां मानसी कन्या यशोदा नाम विश्रुता । पक्षी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः । राजर्षेर्जननी चैव दिलीपस्य भहात्मनः । यज्ञयज्ञे पुरा गीत गाथाचैव महर्षिभिः ॥ यदा देवयुगे तात! वाजिमेधे महात्मनः । अप्रैौ जन्म तथा दृष्टा शांड़िल्यस्य महात्मनः ।