पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F7 पाणिभ्यां 'अयभोदन 'इति 'पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः ज्ञातिवर्गेभ्यः पितृपलीभ्यः पितामहपत्नीभ्यः प्रपितामहपत्नीभ्यो ५६७ दभेणेत्यादि । अयमोदन इत्यारभ्य पितृभ्यो गोत्रेभ्यः शर्मभ्यो बसुरूपेभ्यः पिंड निर्धपामीत्यादि । एवं पितामहादिभ्यो दद्यात् । एई अतुःपिलादिभ्यः पिडदानं केचिद्वदन् ि ॥ ७ ॥ अञ्जन दन्तधावन दधिसतुमधुव्यञ्जमेक्षुवदीफलान्यपयेत् । शूषेणाच्छद्योपरि पुष्पतिलाश्तदर्भान् न्यसेत् ॥ ९ ॥ 'ऊर्ज वहन्ती'रिति पिंड परितः स्राव्योदकं दत्वा ‘अमूर्तीनां इति तत्पात्रेणावटं पूरयति ॥ १० ॥ ननु –‘संकल्पासनयोः षष्ठी िद्वतीयाऽऽाहने तथा । संपदाने चतुर्थी स्यात् शेषः संबुद्धयः स्मृतः । । इत्यनेन पितृभ्य इति चतुथ्र्या पितृण भोतृत्वमवगम्यते । अमूर्तीनां तेषां भोक्तत्वं क्षनदन्तधावनादिकं मन्त्राश्च कथसुपपद्यन्ते इति चेत्-सत्यम् । ‘कार्याश्चोपहुताश्चैव आज्यपः सैकतः स्मृतः । वैराजः बर्हिषधै अभिष्वात्त! अमूर्तयः । । इति स्मृतेः मूर्तिमन्तः पितृगणाश्चत्वारः अमूर्तिमन्तलयः इत्यवगम्यते। हरिवंशे, सप्तत थजतां श्रेष्ठ! स्वर्गे पितृगणाः स्मृताः । चत्वारो मूर्तिमन्तस्ते लव एषाममूर्तयः ॥ तेषां विसर्ग लोकञ्च कीर्तयिष्यामि तान् शृणु । लोकास्सनातना नाम यत्र तिष्ठन्ति भास्वराः ।