पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

था । अथ चतुः खण्डः

  1. 0 -

दक्षिणपश्चिमेऽग्नेः एकोद्दिष्टवन्निर्वापस्थानम् ॥ १ ॥ दक्षिणपश्चिमेति । नैऋत्यां यजमानस्य दक्षिणतः सिकताभिरुदक् प्रागपरमरतिमात्रं वितस्त्या दक्षिणभागेोन्नतं स्थानं कल्पयेत् । बोधायनः । दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैः पिण्डान् ददातीति । स्मृत्यन्तरे - ' केशभस्तुषागरकीटकास्थिसमाकुलम्। भवेन्महीतलं यस्मात् बर्हिषस्तरणं ततः' । इति महालये गयाश्राद्धे मातापित्रोभूतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वापणं युतः' । इति सुवासिनीमृताहे तु ब्राह्मणैस्सह भोजयेत् । सुवासिन्याः प्रदातव्यमर्चनञ्चाप्यंमन्त्रकम्' । इति तद्दक्षिणास्यामवटोपकल्पय 'उद्धन्यमान 'मिति दर्भस्त्रिभिः दक्षिणान्तं सकृदुलिखेत् ॥ २ ॥ गायत्र्या प्रेक्ष्य स्थाने 'निहन्मि सर्व'मिति दक्षिणाग्रान युमानुढुंबरपत्रदर्भान् तिलैरास्णाति ॥ ३ ॥ स्थाने पिंडनिर्वापस्थाने । । 'पोषाय त्वा' इति सकूचक्षितं पावमुदकेनापूर्य 'पितरो मे प्रसीदन्तु” इति प्रणम्य ‘आम आगच्छन्तु' इति पितृनावाह्य दक्षिणा भिमुखोऽभ्यर्चयति ॥ ४ ॥ पितृन् इति ! ज्ञातिवगैपलीपर्यन्तान् । 'आमावाजस्य’ इति पात्रं प्रमाज्ये 'अन्निरिन्द्रा' इति चरुं निर्वपति ॥ ५ ॥