पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः श्रीवैखानसगृह्यसूत्रम् आदित्यः-- एतच्छूत्वा तु पितरस्ततस्ते विज्वरा भवन् । तत्तस्मात्कारणादग्नेः प्रभागो दीयते नृप । निवापी चापूिर्वे वै निवृते भरतर्षभ । न ब्रह्मराक्षसास्ते वै निवापं घर्षयन्युत । रक्षांसि नाभिवर्तन्ते स्थिते देवि विभावसौ । सोमायापि च कर्तव्यं तथा पितृमतेति च' । इति मुपाकृत्य पशुबन्धक्त संज्ञप्य उन्नखिद्य वासुद्धृत्य पकग्रा तया 'वह षा' मिति होमश्चामनन्ति ॥ ११ ॥ गामुपाकृत्येत्यादि । इये त्वे ति बर्हिषी आदायेत्युपक्रम्य ‘इन्द्राग्-ि भ्यां वा जुष्ट'मित्यत्र ‘पितृभ्यो जुष्टभुणाकरो' भीयूहः। पशुबन्धवत् इत्युक्तत्वात् उकरणादि पाहोमान्तं पशुबन्धोक्तात् कर्तव्यम् । तत्र 'जात 'दीर्घकालं ब्रह्मचर्य धारणञ्च कमण्डलेोः । गोत्रान्मातृपिण्डाच विवाहो गोवधस्तथा । ५६५ इति वचनात् अपूपमेव तत्स्थाने जुहुयात् । ‘मधुधामोश्चोदनायां तोयपिष्ट प्रतिनिधी स्वाता। िित पूर्वमेवोक्तत्वाच। इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्थसूनुना वेदान्तचार्यवर्येण श्रीनिवासस्यज्यना िवरिचते श्रीवैखानससूत्रव्याख्याने तात्र्यचिन्तामणौ चतुर्थमश्ले तृतीयः खण्डः।