पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयःखण्ड: श्रीवैखानसगृह्यसूत्रम् शातातपः- 'सोपवीतं करे कृत्वा यदि वा अनुलेपनम् । अधो विष्वगया तु(?) प्रेतश्रद्धानुलेपनम् ।। पितृभ्यः स्थानमसीति न्युक्ज्य पात्रं ततोऽन्ततः । गन्धैश्च पत्रपुष्पैश्च धूपदीपैश्च सत्तमाः । कसोभिभूषणैचैव यथाशक्ति प्रदापयेत् ।। 'उशन्तस्त्वा' इति पितृणामावाहनम् । गन्धानन्तरं पुष्पम् । विष्णेो देवदेव जगन्नाथ शंखचक्रगदाधर । अत्रागच्छ िवो िवष्णे श्राद्धरक्षणहेतवे । । इति श्रद्धसंरक्षकश्रीमहाविष्णुमावाहयामीति । अन्यत्सर्वं विश्वेदेववत् । स्मृत्थन्तरे– ‘कदलीमधुक्रब पलाशं पारिभद्रकम् । कुट अक्षपन्नञ्च तृिणां दत्तमक्षयम् ।। फ्नसान्ने नारिकेलं कदलीपूगमेव च । उखिना कचिपत्रेण भुक्ता चान्द्रायणं लभेत् ॥ करकर्पटके चैव आयसे ताम्रभाजने । हिरण्यमलपले च भुक्ता चान्द्रायणं चरेत्' । इति

  • अग्रौ होमं करिष्यामी । स्युक्त 'कुरुष्व ” इति तैरनुज्ञातः

अप्रिं परिषिच्य 'विश्वे देवस्य-विश्वे अद्य - प्रजापते न त्वत् - सुभूस्खयै भूः-सन्ते पयांसेि-सोम यास्ते'इति रौद्रं ब्राक्षं वैष्णवं ध्याहृत्यन्तं देवानां सपिंडीकरणंवत पितृणामप्याज्येन हुत्वा ‘हव्यं कव्य ' मेित्याभिघार्थे पक्षेन अपूपमि' ण जुहोति ॥ १० ॥ अन्नावेित्यादि ।

  • अपसव्ये स्वनुज्ञातः सव्येनैव तु होमयेत् ।

अपसव्यं पुनचैव पितृपात्रेषु निक्षिपेत् । ।