पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ श्री श्रीनिवासमखिकृत-तात्पर्यश्चिन्तामणिसहितम् (चतुर्थ प्रश्नं वस्त्राभावे यिा न स्युः दानयज्ञादिकाः क्रियाः । तस्माद्वस्राणि देयानि श्राद्धकाले विशेषतः ' । इति वखलक्षणञ्चोक्तम् अहतं सदा शुकं वासो दद्यान्मनोहरम् । तन्मूल्यं चोपवीतं वा तन्मूल्यं वा स्वशक्तितः' । इति सौवर्णराजतांभोजमणिपात्राण्यथापि वा । अध्यथै संस्कारोत्येव शुचिफत्रपुटादि बा । यथैरन्वबकीयथ भोजने सपवित्रकम् । शन्नो देव्या पयः क्षिप्त्वा 'योऽसी 'ति यवांस्तथा । 'या दिव्या'इति मन्त्रेण हस्तेष्वध्यै निवेदयेत्' । इति आवाहनानन्तरमासनं 'अस्वासन 'मिति । आसनानन्तरमध्यैदानम् ।। दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् । अपवित्रकरो गन्धैः गन्धद्वारेति पूजयेत् । पवित्रैः ग्रन्थिसंयुतैः अयै यस्तु प्रदापयेत् । आसुरं भवति श्राद्धं पितृणां नोपतिष्ठति । अत्र क्रमः – अध्यसाधनानन्तरमावाहनमासनमध्ये ‘युवा सुवासा । इति वस्त्र ‘अर्चत प्राचैतेयचैनं ‘आयनेत इति पुष्पं 'गन्धाद्वारा' िमित गन्धे ‘धूरसी 'ति धूपं ‘उद्दीप्यस्वे' ति दीश्च दद्यात् । ‘स्वधा नम' इत्युक्ता तेषां करे तिलोदकं दत्वा 'प्रामोतु भवान्’ इति ब्रूयात् ।। ८ ।। स्रधा नम इत्यादि । 'स्वधा नम: इति पितृणां ‘स्वाहा . नम' इति विश्वषां देवानामिति विवेकः । ओओं तथा प्राप्तवानि ? इति प्रतियुः ।। ९.।। ओमित्यादि । ‘सकलारानैः स्वर्चितमस्त्विति' वदेत् । ।